SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २], मूलं [१] / गाथा ||२९|| नियुक्ति : [११३...] (४३) C प्रत सूत्रांक ||२९|| ONTACRORGANGANGA रुपकारिणा परः प्रतिदिन प्रणयितुं शक्यः, उत्तरतिशब्दस्य भिन्नक्रमत्वाद् 'इती'त्यस्माद्धेतोः 'श्रेयान्' अतिशयप्रशस्यः 'अगारवासो' गार्हस्थ्यं, तत्र हि न कश्चिद्याच्यते, खभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते, 'इतीयेतद्भिक्षुःन चिन्तयेद, यतो गृहवासो वहुसावधो निरवद्यवृत्त्यर्थं च तत्परित्यागः, ततः वयंपचनादिप्रवृत्तेभ्यो गृहिभ्यः पिण्डादिग्रहणं न्याय्यमिति भाव इति सूत्रार्थः ॥२९॥ साम्प्रतं रामद्वारं, तत्र 'दुकरं खलु भो ! णिचं' इति । सूत्रमर्थतः स्पृशन्नुदाहरणमाह - जायणपरीसहमि बलदेवो इत्थ होइ आहरणं । व्याख्या-याचापरीषहे बलदेवोऽत्र भवत्याहरणम्-उदाहरणम् । अत्र सम्प्रदाय: जया सो वासुदेवसवं वहतो सिद्धत्येणं पडिबोहिओ कण्हस्स सरीरगं सकारेउं कयसामातितो लिंग पडिवजिउ तुंगीसिहरे तवं तप्पमाणो माणेण-कहि भिवाण भिक्खडं अल्लीसं ?, तेण कट्ठाहाराईण भिक्खं गिण्हइ, न गामं नयरं वा अल्लियति । तेण सो णाहियासितो जायणापरीसहो, एवं न कायब्वं, अन्ने भणंति-बलदेवस्स भिक्खं | १णोऽपरतः .... क्यम् २ यदा स वासुदेवशव वहन सिद्धार्थेन प्रतियोधितः कृष्णस्य शरीरकं सत्कार्य (संस्कृत्य ) कुवसामायिको लिङ्गं प्रतिपद्य तुङ्गिशिखरे तपः तपन मानेन-क भृत्यान् भिक्षार्थमाश्रयिष्ये ?, तेन काष्ठाहारकादिभ्यो भिक्षा गृहाति, न प्रामं नगरं वाऽऽभयते । तेन स माध्यासितो याचनापरीधहः, एवं न कर्तव्यम् । अन्ये भणन्ति-बलदेवस्य भिक्षा दीप अनुक्रम [७८] JABERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 235~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy