SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२८|| नियुक्ति: [१११-११३] (४३) C बृहदृत्तिः प्रत सूत्रांक ||२८|| 3 उत्तराध्य. वहपरीसहो अहियासितो सम्मं, एवं अहियासेयचं, ण जहा खंधएण णाहियासियं ।। परैरभिहतस्य च तथाविधी- परीषहापधादि प्रासादि च सदोपयोगि यतेर्याचितमेव भवतीति यायापरीषहमाह Hध्ययनम् दुकरं खलु भो ! णिचं, अणगारस्स भिक्खुणो। सवं से जाइयं होइ, नस्थि किंचि अजाइयं ॥२८॥(सूत्रम्) ॥११॥ M व्याख्या-दुःखेन क्रियत इति दुष्कर-दुरनुष्ठानं, खलुर्विशेषणे निरुपकारिण इति विशेष द्योतयति, 'भो' इसूत्यामवणे 'नियं' सर्वकालं, यावजीवमित्यर्थः, अनगारस्य भिक्षोरिति च प्राग्वत्, किं तत् दुष्करमित्याह-यत् 'स-18 म्' आहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति 'किञ्चिद्' दन्तशोधनाद्यपि अयाचितं, ततः सर्वस्यापि है वस्तुनो याचनमिति गम्यमानेन विशेष्येण दुष्करमित्यस्य सम्बन्ध इति सूत्रार्थः ॥ २८ ॥ ततश्च गोयरग्गपविट्ठस्स, हत्थे नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥२९॥(सूत्रम्) टू व्याख्या-गोरिव चरणं गोचरो, यथाऽसौ परिचितापरिचितविशेषमपहायैव प्रवर्त्तते तथा साधुरपि भिक्षार्थ, तस्यायं-प्रधानं यतोऽसौ एषणायुक्तो गृह्णाति न पुनगौरिख यथा कथञ्चित् , तस्मिन् प्रविष्टो गोचरायप्रविष्टः तस्य, ॥११६॥ 'पाणिः' हस्तो 'नो' नैव सुखेन प्रसार्यते पिण्डादिग्रहणार्थ प्रवर्त्यत इति सुप्रसारः स एव सुप्रसारकः, कथं हि नि-17 १ वधपरीपहोऽध्यासितः सम्यक, एवमध्यासितव्यं, न यथा स्कन्दकेन नाध्यासितम् । दीप अनुक्रम [७७] %25- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~234~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy