________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२२||
नियुक्ति: [१०]
(४३)
प्रत सूत्रांक ||२२||
Kगामातो गावितो हिरियातो, तेण ओगासेण णीयातो, जाव मग्गमाणा कुढिया आगया, जाव साहू दिवो, तत्थ
दुवे पंथा, पच्छा ते ण जाणंति-कयरेण मग्गेण णीयातो?, ते साई पुच्छंति-कयरेण मग्गेण णीयाओ ?, ताहे सो भगवं न वाहरति, तेहिं रुडेहिं न वाहरतित्तिकाऊण तस्स सीसे मट्टियाए पालिं बंधिऊण चियागते अंगारे घेत्तूण सीसे छूढा, गया य, सो भगवं सम्म सहइ ॥ तेन स यथा सम्यक् सोढो नैषिधिकीपरीषहः तथाऽन्यैरपि साधुभिः सहनीय इति ॥ नैषेधिकीतश्च खाध्यायादि कृत्वा शय्यां प्रति निवर्तेतातस्तत्परीषहमाह
उच्चावयाहि सिजाहिं, तवस्सी भिक्खू थामवं णाइवेलं विहणिज्जा, पावदिदी विहण्णइ ॥२२॥(सूत्रम्) KI व्याख्या-ऊर्द्व चिता उचा, उपलिसतलायुपलक्षणमेतत् , यद्वा शीतातपनिवारकत्वादिगुणैः शय्यान्तरोपरिलास्थितनोचाः, तद्विपरीतास्ववचाः, अनयोईन्द्वे उच्चावचाः, नानाप्रकारा वोचावचास्वाभिः 'शय्याभिः' वसतिमिः 'तपस्वी' प्रशखतपोऽन्वितो, भिक्षुः प्राग्यत्, 'स्थामवान् शीतातपादिसहनं प्रति सामर्थ्यवान् 'नातिवेलं' खाध्यायादिवेलातिक्रमेण 'विहन्यात् हनेर्गतावपि वृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् , यद्वा 'अतिवेलाम्'
१ प्रामात् गावो हृताः, तेनावकाशेन नीताः, यावन्मार्गयमाणा हृतगवेषका आगताः, यावत्साधुईष्टः, तत्र द्वौ पन्थानौ, पश्चात्ते न जानन्ति-कतरेण मार्गेण नीताः, ते साधुं पृच्छन्ति- कतरेण मार्गेण नीताः , तदा स भगवान् न व्याहरति, नै रुष्टैनै ध्याहरतीतिकृत्वा | तस्य शीर्षे मृत्तिकया पाली बदा चितागतानङ्गारान गृहीत्वा (ते) शीर्षे क्षिप्ताः, गताच, स भगवान् सम्यक् सहते
दीप अनुक्रम [७१]]
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~221~