SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२३|| दीप अनुक्रम [७२] उत्तराध्य. बृहद्वृत्तिः ॥११०॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [१] / गाथा ||२३|| अध्ययनं [२], | अन्यसमयातिशायिनीं मर्यादां - समतारूपामुच शय्यामवाप्याहो ! सभाग्योऽहं यस्येदशी सकल सुखोत्पादिनी मम शय्येति अवचावासौ वा अहो ! मम मन्दभाग्यता येन शय्यामपि शीतादिनिवारिकां न लभे इति हर्षविषादादिना 'न विहन्यात् नोलङ्घयेत् किमित्येवमुपदिश्यत इत्याह-'पावदिट्ठी विन्नइ' ति प्राग्वदिति सूत्रार्थः ॥ २२ ॥ किं पुनः कुर्यादित्याह Education infamational पइरिकमुवस्सयं लछु, कल्लाणं अदुव पावगं । किमेगरायं करिस्सइ ?, एवं तत्थ हियासए ॥२३॥ ( सूत्रम् ) व्याख्या – 'पइरिकं' ख्यादिविरहितत्वेन विविक्तमन्यावाधं वा 'उपाश्रयं' वसतिं 'लब्ध्वा' प्राप्य 'कल्याण' शोभनम् 'अदुव'त्ति अथवा 'पाप' पांशुत्कराकीर्णत्वादिभिरशोभनं किं ?, न किश्चित्, सुखं दुःखं चेति गम्यते, एका रात्रिर्यत्र तदेकत्र 'करिष्यति' विधास्यति ? कल्याणः पापको बोपाश्रय इति प्रक्रमः कोऽभिप्रायः ? - केचित् पुरोपचितसुकृता विविधमणिकिरणोद्योतितासु महाधनसमृद्धासु महारजतरजतोपचितभित्तिषु मणिनिर्मितोरुस्तम्भासु तदितरे तु जीर्णविशीर्णभूनकटकस्थूणापटलसंवृवद्वारासु तृणकचवरतुषमूषकोत्करपांशुवुस भस्मविण्मूत्राव सङ्कीर्णासु श्वन कुलमार्जारमूत्रप्रसेकदुर्गन्धियाजन्म वसतिषु वसन्ति मम त्वचैवेयमीदृशी श्वोऽन्या भविष्यतीति किमत्र हर्पेण विषादेन वा ?, मया हि धर्मनिर्वाहाय विविक्तत्वमेवाश्रयस्थान्वेष्यं किमपरेण ?, 'एवमित्यमुना प्रकारेण 'तत्रे' ति कल्याणे पापके वाऽऽश्रये 'अध्यासीत' सुखं दुःखं वाऽधिसहेत, प्रतिमाकल्पिकापेक्षं चैकरात्रमिति, स्थविरकल्पिका निर्युक्ति: [१०७] Forest Use Only ~ 222~ परीपहाध्ययनम् ॥११०॥ ww मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि” मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy