________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||२१||
नियुक्ति: [१०७]
(४३)
प्रत सूत्रांक ||२१||
उत्तराध्य. सुज्यन्ते-तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना क्रियन्त इत्युपसर्गाः ते 'अभिधारयेयुः' अन्तर्भावितेवार्थत्यादभिधार-1 परीपहा. हानि येयुरिव, कोऽर्थः ?-उत्कटतयाऽत्यन्तोरिसक्तरिपुवत् अभिमुखीकुर्युरिव, यथैते सज्जा वयं तत् प्रगुणीभूयाभिमुखैः
ध्ययनम् स्थेयमिति, यद्वा सोपस्कारत्वात् सूत्राणामुपसर्गाः सम्भवेयुः ततस्तानभिधारयेत्-किमते ममाचलितचेतसः कर्तु- २ मलमिति चिन्तयेत्, पठ्यते च-'उबसग्गभयं भये' इति सुगम, 'शङ्काभीत इति' तत्कृतापकारशकातो भीतः-12
त्रस्तो 'न गच्छेत्' न यायादुत्थाय, कोऽर्थः -तत् स्थानमपहाय अन्यदपरं आस्यते अस्मिन्निति आसन-स्थानमिति मसूत्रार्थः ॥ २१ ॥ अग्निद्वारमधुना, तत्र च 'शङ्काभीतो न गच्छेज'त्ति सूत्रावयवमर्थतः स्पृशन् उदाहरणमाह- ।
निक्खंतो गयउराओ कुरुदत्तसुओ गओ य साकेयं पडिमाट्रियस्स कुडिया आगया अग्गि जालिंति १०७ 2 व्याख्या-'निष्क्रान्तः' प्रत्रजितो गजपुरात् कुरुदत्तसुतो गतश्च साकेतं प्रतिमास्थितस्य 'कुडिय' ति हतगवेषका (आगता) अग्निं शिरसि ज्यालयन्ति इति गाथाक्षरार्थः ॥ १०७ ।। भावार्थस्तु बृद्धसम्प्रदायादवसेयः, स चायम्-४ हत्थिणाउरे णयरे कुरुदत्तसुत्तो णाम इभपुत्तो तहारूवाणं थेराणमंतिए पबतितो, सो कयाइ एगल्लविहारप-|
C ॥१०९॥ डिम पडियण्णो, साएयस्स णयरस्स अदूरसामंते चरिमा ओगाढा, तत्व पडिमं ठिओ चचरे, तओ एगातो
१ हस्तिनापुरे नगरे कुरुदत्तमुतो नामेभ्यपुत्रमाथारूपाणां स्थविराणामन्ति के प्रबजितः, स कदाचित् एकाकिविहारप्रतिमा प्रतिपन्नः, साकेतस्थ नगरस्यादूरसमीपे घरमा (पौरुषी) अवगाढा, तत्रैव प्रतिमा स्थितश्चवरे, तत एकस्मात्
%
दीप अनुक्रम [७०]
Hirwaniorayog
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति:
~220~