________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१३||
नियुक्ति: [९४-९७]
(४३)
प्रत
सूत्रांक
||१३||
सोमदेव इति भ्राता च फल्गुरक्षितः तोसलिपुत्राश्चाचार्याः सिंहगिरिभद्रगुप्ताभ्यां च वज्रक्षमणात्पठित्वा पूर्वगतं
प्रत्राजितश्च भ्राता रक्षितक्षमणैर्जनकश्चेति गाथाचतुष्टयाक्षरार्थः ॥९४-९५-९६-९७ ॥ भावार्थस्तु वृद्धसम्प्रदाया18दवसेयः, स चायम्-जीवसामिपडिमायत्तवयं दसपुरुष्पत्तिं च माणिऊणं ताव भाणियचं जाव अजवयरसामिणो स
यासे णव पुवाणि दसमस्स य पुवस्स किंचि अहिजिऊण अज्जरकृखिया दसपुरमेव गया, तत्थ सबो सयणवग्गो पचापितो-माया भाया भगिणी,जो सो तस्स खंतो सोऽवि तेसिं अणुरागेणं तेहिं चेव सम्मं अच्छद, णो पुण लिंगं | |गण्हइ लजाए, किह समणतो पवइस्सं १, इत्थं मम धूयातो सुण्हातो णतुगीतो, तार्सि पुरतो ण तरामि णग्यो अच्छिउं, एवं सो तत्थ अच्छइ, बहुसो आयरिया भणंति, ताहे सो भणति-जह मम जुवलएणं कुंडियाए छत्तेणं | उवणाहि जन्नोवइएण य समं पधावेह तो पघयामि,पचइतो सो पुण चरणकरणसज्झार्य अणुयत्तहि गिबहाविय
१ जीवत्स्वामिप्रतिमावक्तव्यतां दशपुरोत्पत्ति च भणित्वा तावद्भणितव्यं यावदार्यवस्वामिनः सकाशे नव पूर्वाणि दशमस्य च पूर्वस्य | | किश्चिदधीत्यार्यरक्षिता दशपुरमेव गताः, तत्र सर्वः खजनवर्ग:प्रवाजित:--माता भ्राता भगिनी, यः स तेषां पिता सोऽपि तेषामनुरागेण || | तत्रव सम्यक् तिष्ठति, न पुनर्लिङ्गं गृहाति लजया, कथं श्रमणकः प्रब्रजिष्यागि, अत्र मम दुहितर: स्नुषा नतारः, तास पुरतो न शकोमि| नम्नः स्थातुम् , एवं स तत्र तिष्ठति,बहुश आचार्या भणन्ति, तदा स भणति-यदि मां युगलकेन कुण्डिकया छत्रेण उपानद्यां यज्ञोपवीवेन । |प समं प्रत्राजयत तदा प्रजामि, प्रबजितः स पुनश्चरणकरणस्वाध्यायमनुवर्तयद्धिप्राहयितव्यः,
4-950--56-04-41-594%-94544
दीप अनुक्रम [६२]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~195~