SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||१३|| नियुक्ति: [९४-९७] (४३) प्रत सूत्रांक ||१३|| उत्तराध्य. याण सत्ताणं ॥१॥ तह निसि चाउकालं सज्झायज्झाणसाहणमिसीणं । हिममहियावासोसारयाइरक्खाणिमित्त || परीषहा तु ॥२॥" इत्यतः स्थितमेतत्-चारित्रनिमित्तं चीवरमिति नासिद्धता हेतोः, विरुद्धत्वानकान्तिकत्वे तूक्तानुसारतः ध्ययनम् बृहद्वृत्तिः " परिहत्तेव्ये । ततश्च 'निग्रन्थानामगलज्ञानयुतैस्तीर्थकृद्विरुक्तानि। सम्यगनतानि यस्मान्नग्रन्थ्यमतः प्रशंसन्ति ॥१॥ रागाद्यपचयहेतुं नैर्ग्रन्ध्यं खप्रवृत्तितस्तेषाम् । तदृद्धिरतोऽवश्यं वस्त्रादिपरिग्रहयुतानाम् ॥२॥' इत्यादि दुर्मतिपरिस्पटन्दितमपकर्णनीयम् ॥ सम्प्रति 'महलेत्तिद्वारं, तत्र च 'एयं धम्महियं न.' त्यादिसूत्रसचितं दृष्टान्तमाह वीयभय देवदत्ता गंधारं सावयं पडियरित्ता । लहइ सयं गुलियाणं पज्जोएण णी(णाणि)ओजेणिं॥९॥ दहण चेडिमरणं पभावई पवइत्तु कालगया । पुक्खरकरणं गहणं दसउरपजोयमुयणं च ॥ ९५॥ माया य रुदसोमा पिया य नामेण सोमदेवत्ति ।भाया य फग्गुरक्खिय तोसलिपुत्ता य आयरिया ॥९६|| सिंहगिरि भद्दगुत्ते वयरक्खमणा पढित्तु पुवगयं । पवाविओ य भाया रक्खियखमणेहि जनओ य॥१७॥ R ॥१६॥ | व्याख्या-चीतभये देवदत्ता गन्धारं श्रावकं प्रतिजागर्य लभते शतं गुलिकानां प्रद्योतेनानीतोजयिनी, दृष्ट्वा * चेटीमरणं प्रभावती प्रमज्य कालगता पुष्करकरणं ग्रहणं दशपुरप्रद्योतमोचनं च, माता च रुद्रसोमा पिता च नाना 4 % दीप अनुक्रम [६२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~194~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy