SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२ मूलं [१] / गाथा ||१३|| नियुक्ति: [९४-९७] (४३) प्रत सूत्रांक ||१३|| उत्तराध्यचो , ताहे ते भणंति-अच्छह तुम्भ कडिपट्टएणं, सोऽपि धेरो भणइ-छत्तएणं विणा ण तरामि अच्छिउँ, छत्तयपि, कापरीषहाकरगेण विणा दुक्खं उच्चारपासवणं वोसिरिज, वंभसुत्तगंपि अच्छउत्ति, अवसेसं सर्व परिहरइ । अन्नया य चेहयाई ध्ययनम् बृहद्वृत्तिः दिउं गया, आयरिया चेडगरूवाणि गाहंति, भणह-सवे वंदामो एग छत्तइल मोतुं, एवं भणितो, ताहे सो जाणति ॥९ ॥ 18/-इमे मम पुत्ता णतुया य वन्दिजंति, अहं कीस न बंदिजामि?, ताहे भणति-किमहं अपवइओत्ति, ताणि भणति-किं पवइयगाणोवाणहकरगभसुत्तछत्तगाणि भवंति ?, ताहे सो जाणति-एयाणिवि ममं पडिचोएंति, ता छडेमि, ताहे पुत्तं भणति-अलाहि पुत्तगा! छत्तेणं, ताहे ते भणंति-अलाहि, जाहे उण्हं होहिति ताहे कप्पो उवरिं करेहत्ति, एवं ताणि मोतुं करइलं, तत्थ से पुत्तो भणति-मत्तएणं चेव सन्नाभूमि गम्मइ, एवं जन्नोवइयं च मुयइ, ____१ तदा ते भणन्ति-तिष्ठत यूर्य कटीपट्टकेन, सोऽपि स्थविरो भणति-छत्रेण विना न शक्नोमि स्थानु, छत्रमपि, करण विना दुःख| मुच्चारप्रश्नवणं व्युत्सर्दु, ब्रह्मसूत्रमपि तिष्ठत्विति, अवशेष सर्व परिहरति । अन्यदा च चैत्यानि वन्दितुं गताः, आचार्याश्वेट (लिम्भ) रूपाणि मायन्ति,भणत-सर्वान् वन्दामहे एक छत्रिणं मुक्खा, एवं भणिवस्तदा स जानाति- इमे मम पुत्रा नप्तारश्च बन्धन्ते, अहं कथं न बन्ये, X ॥९७॥ तदा भणति-किमहमप्रवजित इति', तानि भणन्ति-किं प्रत्रजितानामुपानत्करकब्रह्मसूत्रच्छत्राणि भवन्ति , सदा स जानाति एतान्यपि मा प्रतिचोदयन्ति, तत् त्यजामि, तदा पुत्र भणति-अलं पुत्र ! छत्रेण, तदा ते भणन्ति–अलं, यदोष्णं भविष्यति तदा फल्पं उपरि कुर्या इति, |एवं तानि मुक्त्वा करकवन्तं, वत्र तस्य पुत्रो भणति-मात्रकेणैव संज्ञाभूमिः गम्यते, एवं यज्ञोपवीतं च मुश्चति, 24 - - दीप अनुक्रम [६२] - - 20-% wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 196~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy