________________
आगम
(४३)
प्रत
सूत्रांक ||९||
दीप अनुक्रम
[५८]
- এ % %% % % %
“उत्तराध्ययनानि”- मूलसूत्र ४ ( मूलं + निर्युक्तिः +वृत्तिः)
[१] / गाथा ||९||
अध्ययनं [२]
उहाहिततो मेहावी, सिणाणं नाभिपत्थए । गायं न परिसिंचेज्जा, न विंजिज्जा य अप्पय॥ ९ ॥ (सूत्रम्) व्याख्या – 'उष्णाभितप्तः' उष्णेनात्यन्तं पीडितो 'मेधावी' मर्यादानतिवर्ती 'स्त्रानं' शौचं देशसर्वभेदभिन्नं 'नाभिप्रार्थयेत् नैवाभिलषेत्, पठन्ति च- 'णोऽवि पत्थर' ति अपेर्भिन्नक्रमत्वात् प्राथैयेदपि न, किं पुनः कुर्यादिति 2, तथा 'गात्रं' शरीरं 'न परिषिञ्चेत्' न सूक्ष्मोदकविन्दुभिराद्रकुर्यात्, 'न वीजयेच' तालवृन्तादिना 'अप्पयंति आत्मानम्, अथवाऽल्पमेवाल्पकं, किं पुनर्वह्निति सूत्रार्थः ॥ ९ ॥ साम्प्रतं शिठाद्वारमनुस्मरन् 'उसिणपरितावेणे-' त्यादिसूत्रावयवसूचितमुदाहरणमाह
तगराइ अरिहमित्तो दत्तो अरहन्नओ य भद्दा य । वणियमहिलं चइत्ता तत्तंमि सिलायले विहरे ॥ ९२ ॥
Education intimational
निर्युक्तिः [९२]
व्याख्या - तगरायामर्हन्मित्रो दत्तोऽर्हन्नकश्च भद्रा च वणिग्मां त्यक्त्वा तप्ते शिलातले 'विहरे 'ति व्यहापदिति गाथाक्षरार्थः ॥ ९२ ॥ भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम्
तेरा नयरी, तत्थ अरिहमितो नाम आयरिओ, तस्स समीवे दत्तो नाम बाणियओ महाए भारियाए पुत्त्रेण य
१ तगरा नगरी, तत्रार्हन्मित्रनामा आचार्यः, तस्य समीपे दत्तो नाम वणिक्कू भद्रया भार्यया पुत्रेण
For Fans Only
~ 181~
www.janbay.o
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः