________________
आगम
(४३)
प्रत
सूत्रांक
||९||
दीप
अनुक्रम [५८]
उत्तराध्य.
बृहद्वृत्तिः
॥ ९० ॥
“उत्तराध्ययनानि”- मूलसूत्र ४ ( मूलं + निर्युक्तिः +वृत्तिः) मूलं [१] / गाथा ||९||
अध्ययनं [२]
अरहन्नएंण सद्धिं पवइओ, सो तं खुड्डगं ण कयाइ भिक्खाए हिंडावेर, पढमालियाईहिं किमिच्छएहिं पोसेति, सो सुकुमालो, साहूण अप्पत्तियं, ण तरंति किंचि भणिउं । अन्नया सो खंतो कालगतो, साहूहिं दो तिन्नि वा दिवसे दाउ भिक्खस्स ओयारिओ, सो सुकुमालसरीरो गिम्हे उबरिं हिठ्ठा य उज्झति पासे य, तिण्हाभिभूतो छायाए बीसमंतो पउत्थवतियाए वणिय महिलाए दिट्ठो, ओरालसुकुमालसरीरोत्तिकाउं तीसे तर्हि अज्झोववाओ जाओ, चेडीए सद्दावितो, किं मग्गसि ?, भिक्खं, दिण्णा से मोयगा, पुच्छितो कीस तुमं धम्मं करेसि ?, भणइ -सुहनिमित्तं, सा भणइ तो मए चैव समं भोगे भुंजाहि, सो य उण्हेण तज्जिओ उवसग्गिजंतो य पडिभग्गो भोगे भुंजति । सो साहूहिं सबहिं मग्गितो ण दिट्ठो अप्पसागारियं पविट्टो, पच्छा से माया उम्मत्तिया जाया पुत्तसोगेण, णयरं परिभ्रमंती
Education intimational
१ चाईनकेन सार्धं प्रव्रजितः, स तं क्षुल्लकं न कदाचित् भिक्षायै हिण्डयति, प्रथमालिकादिभिः क्रिमिच्छकैः पोषयति, स सुकुमाल:, साधूनामप्रीतिकं, न तरन्ति किञ्चिद्भणिम् । अन्यदा स वृद्धः कालगतः, साधुभिः द्वौ श्रीन् वा दिवसान् दत्वा भिक्षावायघतारितः, स सुकुमालशरीरो ग्रीष्मे उपरि अधस्ताव दाते पार्श्वयोग्य, तृष्णाभिभूतश्छायायां विश्राम्यन् प्रोषितपतिकया वणिग्महेलया दृष्टः, उदारमुकुमालशरीर इतिकृत्वा तस्यास्तत्राभ्युपपातो जातः, चेटचा शब्दितः, किं मार्गयसि ?, भिक्षां, दत्तास्तस्मै मोदकाः, पृष्टः कथं स्वं धर्म करोषि ?, भणतिसुखनिमित्तं सा भणति तदा मचैव समं भोगान् भुडदव, स चोष्णेन तर्जितः उपसर्ग्यमाणञ्च प्रतिभग्नो भोगान् भुनक्ति । स साधुभिः सर्वत्र मार्गितः न दृष्टोऽल्पसागारिकं प्रविष्टः, पश्चात्तस्य मातोत्मत्ता जाता पुत्रशोकेन, नगरं परिभ्राम्यन्ती अर्हन्नकं विलपन्ती यं यत्र पश्यति
निर्युक्ति: [९२]
For False
~ 182~
परीषहाध्ययनम्
२
|| 80 ||
www.janbay.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः