SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||८|| नियुक्ति: [९१...] (४३) प्रत सूत्रांक ||८|| उत्तराध्य. जो नगरसमीवे सो चउत्थे जामे कालगतो, तेसिं जो नगरमासे तस्स नगरुण्हाए न तहा सीअं तेण पच्छा काल- परीपहा गतो, ते सम्मं कालगया, एवं सम्म अहियासियो जहा तेहिं चउहिं अहियासियं ॥ इदानीं शीतविपक्षभूतमुष्ण || मिति यदिवा शीतकाले शीतं तदनन्तरं ग्रीष्मे उष्णमिति तत्परीषहमाह॥ ८॥ उसिणपरितावेण, परिदाहेण तजिओ। प्रिंसु वा परितावेणं, सायं ण परिदेवए॥८॥ (सूत्रम्) व्याख्या-उष्णम्-उष्णस्पर्शवत् भूशिलादि तेन परितापः तेन, तथा 'परिदाहेन' पहिः खेदमलाभ्यां वहिना | वा अन्तश्च तृष्णया जनितदाहखरूपेण 'तर्जितः' भसितोऽत्यन्तपीडित इतियावत् , तथा 'ग्रीष्मे वाशब्दात् शरदि दावा 'परितापेन' रविकिरणादिजनितेन तर्जित इति सम्बन्धः, किमित्याह-सात' सुखं, प्रतीति शेषः, न परिदेवेत् , | किमुक्तं भवति ?-'नारीकुचोरुकरपल्लयोपगूढैः क्वचित्सुखं प्राप्ताः । क्वचिदङ्गारज्वलितैस्तीक्ष्णैः पक्काः स्म नरकेषु॥१॥ इत्यादि परिभावयन् हा ! कथं मम मन्दभाग्यस्य सुखं स्यादिति प्रलपेत् , यद्वा-'सात मिति सातहेतुं प्रति, यथा हाहा! कथं कदा वा शीतकालः शीतांशुकरकलापादयो वा मम सुखोत्पादकाः सम्पत्स्यन्त इति न परिदेवतेति सूत्रार्थः18 ॥८॥ उपदेशान्तरमाह Pl८९॥ यो मगरसमीपे स चतुर्थे यामे कालगतः, तेषां यो नगराभ्यासे तस्य नगरोमणा न तथा शीतं तेन पचात्कालगतः, ते सम्यक ४ कालगताः, एवं सम्यगध्यासितव्यं यथा तैश्चतुर्भिरण्यासितम् । ॐॐॐॐॐ दीप अनुक्रम [१७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~180~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy