SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||६|| नियुक्ति: [१०] (४३) प्रत सूत्रांक ||६|| अहं परिचत्तो-तुम णं पाणियं पियाहित्ति, जदि मे तं पाणियं पियं होन्तं तो संसारं भमंतो, पडिगतो। एवं अहियासेयवं । इत्यवसितः पिपासापरीपहः, क्षुत्पिपासासहनकर्शितशरीरस्य च नितरां शीतकाले शीतसम्भव इति तत्परीषहमाहचरंतं विरयं लूह, सीयं फुसइ एगया। नाइवेलं विहन्निजा, पावदिट्टी विहन्नइ ॥६॥ (सूत्रम्) व्याख्या-'चरन्तम्' इति ग्रामानुग्राम मुक्तिपथे वा ब्रजन्तं, धर्ममासेवमानं वा, 'विरतम् ' अग्निसमारम्भादेनिवृत्तं विगतरतं वा 'लूह'ति स्नानस्निग्धभोजनादिपरिहारेण रूक्षं, किमित्याह-शृणाति इति शीतं, 'स्पृशति' | अभिद्रवति, चरदादिविशेषणविशिष्टो हि सुतरां शीतेन वाध्यते, 'एकदेति शीतकालादौ प्रतिमाप्रतिपत्त्यादौ वा, ततः किम् ?-'न' नैव वेला-सीमा मर्यादा सेतुरित्यनर्थान्तरं, ततश्चातीति शेषसमयेभ्यः स्थविरकल्पिकापेक्षया जिन-12 18 कल्पिकापेक्षया च स्थविरकल्पाचातिशायिनी वेला शक्त्यपेक्षतया च सर्वधानपेक्षतया च शीतसहनलक्षणा मर्यादा दातां विहन्यात् , कोऽर्थः-अपध्यानस्थानान्तरसर्पणादिभिरतिक्रामेत् , किमेवमुपदिश्यत इत्याह-पासयति पातय-13 ति वा भवावर्त इति पापा तादृशी दृष्टि:-बुद्धिरस्पेति पापदृष्टिः 'विहन्नई' इति सूत्रत्वाद्विहन्ति-अतिक्रामत्यतिवेला १ परित्यक्तः त्वमिदं पानीयं पिवेति, यदि मया तत्पानीयं पीतमभविष्यत्तदा संसारमनमिष्यम् , प्रतिगतः, एवमध्यासितव्यम् । २ नेदं पदत्रयं प्रत्यन्तरे. दीप अनुक्रम [५५] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 177~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy