________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||७||
नियुक्ति: [९०...]
(४३)
ध्ययनम्
प्रत
सूत्रांक
CAN
||७||
उत्तराध्य. मिति प्रक्रमः, अयमत्र भावार्थः-पापदृष्टिरेवोक्तरूपमर्यादातिक्रमकारी, ततः पापबुद्धिकृतत्वादस्य सद्बुद्धिभिः परि- | परीषहा
नहारो विधेयः, पठ्यते च–'नाइवेलं मुणी गच्छे, सुचा णं जिणसासणं' तत्र वेला-खाध्यायादिसमयात्मिका तामबृहद्वृत्तिः
" तिक्रम्य शीतेनाभिहतोऽहमिति 'मुनिः तपखी न 'गच्छेत्' स्थानान्तरमभिसत् , 'सोचेति श्रुत्या णमिति वा॥८ ॥ क्यालङ्कारे 'जिनशासन' जिनागमम्-अन्यो जीवोऽन्यश्च देहस्तीजतराश्च नरकादिषु शीतवेदनाः प्राणिभिरनुभूतपूर्वा
इत्यादिकमिति सूत्रार्थः ॥ ६ ॥ अन्यचण मे णिवारणं अस्थि, छवित्ताणं न विजइ । अहं तु अग्गि सेवामि, इइ भिक्खू न चिंतए ॥७॥(सूत्रम्)|
व्याख्या-न 'मे' मम नितरां वार्यते-निषिध्यतेऽनेन शीतवातादीति निवारणं-सौधादि 'अस्ति' विद्यते, तथा [छवि:-त्वक त्रायते-शीतादिभ्यो रक्ष्यतेऽनेनेति छवित्राणं-यखकम्बलादिन विद्यते, वृद्धास्तु निवारणं-वस्त्रादि तथा
छवि:-वक्त्राणं न विद्यते-न भवति, असौ हि शीतोष्णादीनां ग्राहिकेति व्याचक्षते, अतः 'अहमित्यात्मनिभादेशः तुः पुनरथैः, तद्भावना च येषां निवारणं छवित्राणं वा समस्ति ते किमिति अग्नि सेवेयुः, अहं तु तदभावाद
त्राणः तकिमन्यत्करोमीत्यग्नि सेवे 'इतीत्येवं 'भिक्षुः' यतिः 'न चिन्तयेत् 'न ध्यायेत् , चिन्तानिषेधे च | सेवन दूरापास्तमिति सूत्रार्थः ॥७॥ इदानी लयनद्वारं, तत्र च नातिवेलं मुनिर्गच्छेदि'त्यादिसूत्रावयवसू-18 चितं दृष्टान्तमाह
दीप अनुक्रम [५६]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~178~