SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [१] / गाथा ||५|| नियुक्ति: [९०] (४३) 6 हवृत्तिः प्रत 2--% सूत्रांक ||५|| उत्तराध्यणागं ओसरामि, जावेस खुडओ पाणियं पियइ, मा मे संकाए न पाहित्ति एगते पडिच्छइ, जाव खुडतो पत्तो ण ण परीषहापियति, केइ भणंति-अंजलीए उखित्ताए अह से चिंता जाया-पियामित्ति, पच्छा चिंतेइ-कहमहं एए हालाहले ध्ययनम् जीवे पिविस्सं ?, ण पीयं, आसाए छिनाए कालगतो, देवेसु उववण्णो, ओहि पउत्तो, जाव खुड्डगसरीरं पासति, ॥ ८७॥ तहिं अणुपचिट्ठो, खंतं ओलग्गति, खंतोऽवि एतित्ति पत्थितो, पच्छा तेण तेर्सि देवेणं साहूणं गोउलाणि विउधि है याणि, साहूवि तासु बइयासु तकाईणि गिण्हन्ति, एवं वईयापरंपरेण जाव जणवयं संपत्ता, पच्छिलाए बईयाए तेण देवेण विटिया पम्हुसाविया जाणणनिमित्तं, एगो साहू णियचो, पेच्छति विटियं, पत्थि वइया, पच्छा तेहिं णायं-सादिचंति, पच्छा तेण देवेण साहुणो बंदिया, खंतो न बंदिओ, तओ सर्व परिकहेइ, भणइ-एएण | १ यावदेष क्षुल्लकः पानीयं पिबति, मा मम शङ्कया न पास्वतीति एकान्ते प्रतीक्षते, यावत्क्षुल्लकः प्रातः नदी, न पिबति, केचिद्भणन्ति-अञ्ज[लावुत्क्षिप्तायामथ तस्य चिन्ता जाता-पिबामीति, पश्चात् चिन्तयति-कथमहमेतान हालाहलान, जीवान् पास्ये?, न पीतम् , आशायां छिन्नायां कालगतः, देवेषूत्पन्नः, अवधिः प्रयुक्तः, यावत् क्षुल्लकशरीरं पश्यति, तत्रानुप्रविष्टः, वृद्धमवलगति, वृद्धोऽपि एतीति प्रस्थितः, पश्चात्तेन देवेन तेभ्यः साधुभ्यो गोकुलानि विकृर्वितानि, साधबोऽपि तासु प्रजिकासु तक्रादीनि गृह्णन्ति, एवं प्रजिकापरम्परफेण यावज्जनपदं संप्राप्ता पश्चिमायां व्रजिकावां तेन देवेन विण्टिको विस्मारिता ज्ञाननिमित्तम् , एक साधुर्निवृत्तः, पश्यति विण्टिका, नास्ति जिका, पश्चात्तै-18 ति-सादिन्यमिति, पश्चात् तेन देवेन साधवो वन्दिताः, वृद्धो न वन्दितः, ततः सर्व परिकथयति, भणति-एतेनाई। % दीप अनुक्रम [१४] JABERatinintamational marwsaneiorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 176~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy