________________
आगम
(४३)
प्रत
सूत्रांक
||५||
दीप
अनुक्रम
[५४]
“उत्तराध्ययनानि”- मूलसूत्र ४ ( मूलं + निर्युक्तिः +वृत्तिः)
[१] / गाथा ||५||
अध्ययनं [२]
मुल्लङ्घयेत् ततः पिपासापरीपहोऽध्यासितो भवतीति सूत्रार्थः ॥ ५ ॥ इदानीं नदीद्वारमनुसरन् 'सीओदगं न सेवेजा' इत्यादिसूत्रावयवसूचितं निर्युक्तिकृत् दृष्टान्तमाह
उज्जेणी धणमित्तो पत्तो से खुड्डओ अ धणसम्मो । तण्हाइतोऽपीओ कालगओ एलगच्छपहे ॥ ९० ॥ व्याख्या--उज्जयिन्यां धनमित्रः 'से' इति तस्य पुत्रः क्षुल्लकश्च घनपुत्रंशम्र्मा 'तण्हाए तो 'ति तृषितोऽपीतः कालगत एडकाक्षपथ इत्यक्षरार्थः ॥ ९० ॥ भावार्थस्तु सम्प्रदायाद्वसेयः, स चायम्
एत्थ उदाहरणं किंचि पडिवक्खेण किंचि अणुलोमेण । उज्जेणी नाम नयरी, तत्थ घणभित्तो नाम वाणियतो, तस्स पुत्तो घणसम्मो नाम दारतो, सो घणमित्तो तेण पुत्त्रेण सह पवइओ । अन्नया ते साहू मज्झण्हवेलाए एलगच्छपहे पट्टिया, सोऽवि खुड्डगो तण्हाइतो एति, सोऽवि से खन्तो सिणेहाणुरागेण पच्छओ एति, साहुणोऽवि पुरतो वचंति, अन्तरावि नदी समावडिया, पच्छा तेण बुच्चइ एहि पुत्त । इमं पाणियं पियाहि, सोऽवि खंतो नई उत्तिन्नो चिंतेति य-म
Education intimational
१ अत्रोदाहरणं किञ्चित्प्रतिपक्षेण किश्विदनुलोमेन । उज्जयिनी नाम नगरी, तत्र धनमित्रो नाम वणिक्, तस्य पुत्रो धनशर्मा नाम दारकः, स धनमित्रस्तेन पुत्रेण सह प्रन्नजितः । अन्यदा ते साधवो मध्याहवेलायामेलकाक्षपये प्रस्थिताः, सोऽपि शुकस्तृषित एति सोऽपि तस्य पिता नेहानुरागेण पञ्चादायाति, साधवोऽपि पुरतो व्रजन्ति, अन्तराऽपि नदी समापविता, पश्चात्चेनोच्यते--एहि पुत्रेदं पानीयं पिव सोऽपि वृद्धो नदीमुत्तीर्णचिन्तयति च मनागपसरामि ।
निर्युक्ति: [९०]
For Fans Only
~175~
www.janbay.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः