SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २, मूलं -1/गाथा ||४८...|| नियुक्ति: [६६] (४३) प्रत सूत्रांक ||४८|| उत्तराध्य. आह-नोआगमतस्तु' नोआगमं पुनराश्रित्य 'स' इति परीषहः 'त्रिविधः' त्रिप्रकार इति गाथार्थः ॥ ६५ ॥ परिषहा ध्ययनम् बृहद्वृत्तिः त्रैविध्यमेवाह जाणगसरीर भविए तत्वइरिने य से भवे दुविहे । कम्मे नोकम्मे या कम्ममि य अणुदओ भणिओ ॥६६॥ ॥७२॥ व्याख्या-जाणगसरीर' त्ति ज्ञायको ज्ञो वा तस्य शरीर ज्ञायकशरीरं ज्ञशरीरं वा जीवरहितं सिद्धशिलातलगता निषीधिकागतं वा अहो ! अमुना शरीरसमुच्छूयेणोपात्तेन परीपह इति पदं शिक्षितम् , अयं धृतघटोऽभूदितिवत्संभाव्यमानं, तथा भविय'त्ति शरीरशब्दस्य काकाक्षिगोलकन्यायेनोभयत्र संबन्धात् भव्यशरीरं, तत्र भविष्यति-तेन तेनावस्थात्मना सत्ता प्राप्स्यति यः स भव्यो जीवस्तस्य शरीरं यदद्यापि परीपह इति पदं न शिक्षते एष्यति तु शिदक्षिष्यते तदयं घृतघटो भविष्यतीतिवत्संभाव्यमानं नोआगमतो द्रव्यपरीपहा, 'तबतिरित्ते य'त्ति ताभ्यां-जशरीर भव्यशरीराभ्यां व्यतिरिक्त-पृथग्भूतः तयतिरिक्तः, सच प्रकृतत्वाद द्रव्यपरिपहो भवेत्, 'द्विविधः' द्विभेदः, कथ-1 मित्याह-क्रियते-मिथ्यात्वाविरतिकषाययोगानुगतेनात्मना निवर्त्यत इति कर्म तत्र-ज्ञानावरणादिरूपे, 'नोकर्मणि च' तद्विपरीतरूपे, चः समुच्चये, दीर्घत्वं च 'हखदीघी मिथ' इति प्राकृतलक्षणात्, तत्राद्यमाह-कर्मणि विचार्य, ४॥७२॥ चः पूरणे, द्रव्यपरीषहः 'अनुदयः' उदयाभावः, प्रक्रमात् परीषहवेदनीयकर्मणामेव, 'भणितः' उक्त इति गाथार्थः ॥६६॥ द्वितीयभेदमाह दीप अनुक्रम [४८] A मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~146~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy