________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं -1/गाथा ||४८...||
नियुक्ति: [६५]
(४३)
अध्ययन -२
4
प्रत
CE+
सूत्रांक
||४८||
R
॥श्रीजिनाय नमः । नमः सर्वविदे । व्याख्यातं विनयश्रुताख्यं प्रथममध्ययनम्, इदानी द्वितीयं ब्याण्यायते, अस्य ४चायमभिसम्बन्धः-इहानन्तराध्ययने विनयः सप्रपञ्चः पञ्चप्रकार उक्तः, स च कि खस्थावस्थैरेव समाचरितव्य उत| दीपरीषहमहासैन्यसमरसमाकुलितमनोभिरपि?, उभयावस्वैरपीति ब्रूमः । ननु तर्हि केऽमी परीपहाः, किंरूपाः, किश्चालम्बनमुररीकृत्यैतेषु सत्खपि न विनयविलचनमित्याशङ्कापोहाय परिपहास्ततखरूपादि चाभिधेयमित्यनेन सम्बन्धेनायातस्थास्य महार्थस्य महापुरस्येव चतुरनुयोगद्वारखरूपमुपवर्णनीयं, तत्र च नामनिष्पन्ननिक्षेपस्य परीषह
इति नाम, अतस्तन्निक्षेपदर्शनायाह भगवान्नियुक्तिकारःहोणासो परीसहाणं चउबिहो दुविहो य(उ)दबंमि । आगमनोआगमतो नोआगमओय सो तिविहो॥६५॥ | व्याख्या-नियतं निश्चितं वाऽऽसनं-नामादिरचनात्मक क्षेपणं न्यासो-निक्षेप इत्यर्थः, अयं च केषामित्याह-परीति-समन्तात् खहेतुभिरुदीरिता मार्गाच्यवननिर्जरार्थ साध्वादिभिः सह्यन्त इति परीपहास्तेषां, चत्वारो विधा:प्रकारा अस्येति चतुर्विधो, नामस्थापनाद्रव्यभावभेदात्, तत्र नामस्थापने क्षुण्णे इत्यनारत्य द्रव्यपरीषहमाह'द्विविधो' द्विभेदः, तुः पूरणे, भवति 'द्रव्य' इति द्रव्यविषयः, प्रक्रमात्परिषहः, स च 'आगमणोआगमतो' त्ति आगमतो नोआगमतच, तत्र आगमतो ज्ञाता तत्र चानुपयुक्त इत्यागमस्वरूपमतिपरिचितमिति परिहत्य नोआगमत १ अधिकार उपवर्णने वा इत्यध्याहार्यम् ।
-
RECAX
5
दीप अनुक्रम [४८]
-१०
RRC
7
- 0
+
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] “उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अथ अध्ययनं - २ "परिसह" आरभ्यते
~145~