SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||४८|| नियुक्ति : [६४...] (४३) प्रत सूत्रांक अतः स्थितमेतत्-जानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येक मिति तत्त्वं, तथा च पूज्या:-"णाणाहीणं सर्व तणाणणओ भणति किं च किरियाए । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥" कचित् सौच्या शैल्या क्वचिदधिकृतप्राकृतभुवा, कचिच्चार्थापत्त्या कचिदपि समारोपविधिना। कचिचाध्याहारात् कचिदविकलप्रक्रमवलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽसायवशतः ॥ १॥ इति श्रीशान्तिसूरिविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां विनयभुतागय प्रथममध्ययनं समाप्त ॥ ||४८|| प्रथममध्ययनं समाप्तम् ॥ दीप अनुक्रम [४८] १ज्ञानाधीनं सर्व माननयो भणति किं च क्रियया । । क्रियायाश्चरणनयः तदुभयग्रहश्च सम्यक्त्वम् ॥४॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिरि-विरचिता वृत्तिः अत्र अध्ययनं - १ परिसमाप्तं ~144~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy