________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||४८||
नियुक्ति : [६४...]
(४३)
प्रत सूत्रांक
अतः स्थितमेतत्-जानक्रिये समुदिते एव मुक्तिकारणं न तु प्रत्येक मिति तत्त्वं, तथा च पूज्या:-"णाणाहीणं सर्व तणाणणओ भणति किं च किरियाए । किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥१॥"
कचित् सौच्या शैल्या क्वचिदधिकृतप्राकृतभुवा, कचिच्चार्थापत्त्या कचिदपि समारोपविधिना। कचिचाध्याहारात् कचिदविकलप्रक्रमवलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽसायवशतः ॥ १॥
इति श्रीशान्तिसूरिविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां विनयभुतागय प्रथममध्ययनं समाप्त ॥
||४८||
प्रथममध्ययनं समाप्तम् ॥
दीप अनुक्रम [४८]
१ज्ञानाधीनं सर्व माननयो भणति किं च क्रियया । । क्रियायाश्चरणनयः तदुभयग्रहश्च सम्यक्त्वम् ॥४॥
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिरि-विरचिता वृत्तिः
अत्र अध्ययनं - १ परिसमाप्तं
~144~