________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||४८||
नियुक्ति: [६४...]
(४३)
अध्ययनम्
प्रत सूत्रांक ||४८||
84%
उत्तराध्य. चरणहीणो॥२॥" न च मरुदेव्यादीनामपि सर्वसंवररूपा क्रिया नास्ति, एवं क्रियावादिनाऽपि-'यद् यत्समन-
ॐन्तरभावि तत् तत्कारणं, यथा पृथिव्यादिसामयनन्तरजन्मा तत्कारणोऽहरः, तथा च क्रियानन्तरभाविनी मुक्तिरिति
यो हेतुरुपन्यस्तः सोऽप्यनेकान्तिकः, यतः स एवं वाच्यः-पदा शैलेश्यवस्थायां सर्वसंवररूपा क्रिया यदनन्तरं ॥७॥ मयमा
मुक्त्यवाप्तिस्तदा ज्ञानमस्ति या न वेति ?, नास्ति चेच्छलेश्यवस्थाऽपि कथम् , न हीयं केवलज्ञानं विनाऽवाप्यते, अथास्येय तदा सकलभावस्वभावावभासि केवलज्ञानम् , एवं च सति कथमुभयाविनाभाषित्वेऽपि नोभयफलत्वं मुक्तः, उक्तंच-"सहचारित्तेऽवि कह कारणमेगं न उण एग" आह-एवं ज्ञानक्रिययोः प्रत्येकं मुक्तेरवापिका शक्तिरसती कथं समुदायेऽपि भवति !, न हि यद् येषु प्रत्येकं नास्ति तत्तेषां समुदायेऽपि भवति, यथा प्रत्येकमसत् समुदिताखपि सिकतासु तैलं, प्रत्येकमसती च ज्ञानक्रिययोः मुक्केरयापिका शक्तिः, तदुक्तम्-'पत्तेयेमभावाओ निषाणं | समुदियासुविण जुत्तं । णाणकिरियासु बुलु सिकयासमुदाय तिलं व ॥१॥', उच्यते, स्यादेवं यदि सर्वथा प्रत्येक तयोर्मुक्त्यनुपकारितोच्येत, यदा तु तयोः प्रत्येक देशोपकारिता समुदाये तु सम्पूर्णहेतुतोच्यते तदा न कश्चिदोषः, आह च-“वीसुंण सबहु चिय सिकयातिलं व साहणाभावो । देसोषकारिया जा सा समवायमि संपुण्णा ॥१॥"|
१ सहचारित्वेऽपि कथं कारणमेकं न पुनरेकम् । २ प्रत्येकमभावात निर्वाणं समुदितयोरपि न युक्तम् । शानक्रिययोर्वक्तुं सिकवासमुदाये तैलमिव ।। १॥ ३ विष्वग् न सर्वथैव सिकतातैलवत्साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥१॥
%
%
दीप अनुक्रम [४८]
%
॥७०॥
45
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~143~