SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२], मूलं [-]/ गाथा ||४८...|| नियुक्ति: [६७] (४३) 4% % % प्रत सूत्रांक %% ||४८|| णोकम्ममि य तिविहो सच्चित्ताचित्तमीसओ चेव । भावे कम्मस्सुदओ तस्स उदाराणिमे हुँति ॥६७॥ | व्याख्या-नोकर्मणि पुनर्विचार्य, चस्य पुनरर्थत्याहव्यपरीपहः 'त्रिविधः'त्रिभेदः, सचित्ताचित्तमीसओ'त्ति लुप्सनिर्दिष्टत्वाद्विभक्तेः सचित्तोऽचित्तो मिश्रक इति, समाहारो वा सचित्ताचित्तमिश्रकमिति, प्राकृतत्वाय पुंलिङ्गता; चः खगतानेकभेदसमुच्चये, एवोऽवधारणे इयन्त एवामी भेदाः, तत्र नोकर्मणि सचित्तद्रव्यपरीषहो गिरिनिर्झरजलादिः अचित्तद्रव्यपरीषहचित्रकचूर्णादिर्मिश्रद्रव्यपरीषहो गुडाकादि, अयस्यापि कर्माभावरूपत्वात् क्षुत्परीपहजनकत्याच, इत्थं पिपासादिजनकं लवणजलाद्यप्यनेकधा नोकर्मद्रव्यपरीपह इति खधिया भावनीयं, भावपरीषह आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु नोशब्दस्खैकदेशवाचित्वे आगमैकदेशभूतमिदमेवाध्ययनं, || निषेधवाचित्वे तु तदभावरूपः परीपहवेदनीयस्य कर्मण उदयः, तथा चाह-'भावे कम्मस्स उदओ' त्ति कर्मणइति परीपहवेदनीयकर्मणां बहुत्वेऽपि जात्यपेक्षयकवचननिर्देशः 'तस्य च' भावपरीषहस्य 'द्वाराणि' व्याख्यानमुखानि 'इमानि' अनन्तरवक्ष्यमाणानि भवन्तीति गाथार्थः ॥ ६७ ॥ तान्येवाह-. कत्तो कस्सै व देवेसमोऔर अहिआँस नए यवतणा कालो। खितुद्देसे पुच्छा निदेसे सुत्तफासे या॥१८॥ व्याख्या-'कुत' इति कुतोऽङ्गादेरिदमुद्धृतं १, 'कस्स' इति कस्य संयतादेरमी परीषहाः २,'द्रव्यम्' इति किममी दीप अनुक्रम [४८] *5-2015 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~147~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy