________________
आगम
(४३)
प्रत
सूत्रांक
[२६१
-२६५]
दीप
अनुक्रम
[१७२६
-१७३०]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा || २६१-२६५|| निर्युक्तिः [५५६...],
अध्ययनं [ ३६ ],
युरत्वरितगतयो - मन्दगतयस्ततो बकवृत्तिरियमेपामित्यादि, यथोक्तम् - "अंविसहणाऽतुरियगती अणाणुवित्तीय अवि गुरुपि । खणमित्तपीइरोसा गिद्दिवच्छलगा व संजयग ॥ १ ॥”त्ति एवंविधमवर्ण वदितुम्-अभिधातुं | शीलमस्येत्यवर्णवादी, माया - शाय्यमस्य खखभावविनिगूहनादिनाऽस्तीति मायी, यथोक्तम्- "गृहेद आयसहावं घायइ य गुणे परस्स संतेवि । चोरोध सङ्घसंकी गूढायारो वित्तहभासि ॥ २ ॥ "ति किल्विषिकी भावनां करोति । | इदानीं विचित्रत्वात्सूत्रकृतेर्मोही प्रस्तावेऽपि यत्कुर्वताऽऽसुरी कृता भवति तदाह- अनुबद्धः सन्ततः कोऽर्थः १अव्यवच्छिन्नो रोषस्य -- क्रोधस्य प्रसरो - विस्तारोऽस्येति अनुबद्धरोपप्रसरः, सदा विरोधशीलतया पश्चादननुतापितया क्षमणादावपि प्रसत्यप्राप्या वेत्यभिप्रायः, तथा चोक्तम्- "धिं वोग्गहसीला काऊण ण याणुतप्पए पच्छा । ण य खामिओ पसीयर अवराहीणं दुवेहंपि ॥ ३॥ " "तथे 'ति समुचये 'च' पूरणे निमित्तमिह ज्ञेयपरिच्छित्तिकारणं, तचातीतादित्रिविधकालभेदात्रिधा, उक्तं हि "तिविहं होइ निमित्तं तीयपप्पण्णऽणागयं चेव । तेण विणा उण णेयं णञ्जइ तेणं णिमित्तं तु ॥ ४ ॥ तद्विषये 'भवति' जायते 'प्रतिसेवी' इत्यवश्यंप्रतिसेवकोऽपुष्टालम्बनेऽपि
Education intemational
१ असनाखरितगतयोऽनानुवृत्तयञ्चापि गुरूणामपि । क्षणमात्रप्रीतिशेषाः गृहिवत्सलाच संयताः ॥ १ ॥ २ गृहयत्यात्मस्वभाव घातयति गुणान् परस्य सतोऽपि । चौर इव सर्वशङ्की गूढाचारो वितथभाषी ||२|| ३ नित्यं व्युहशीलाः कृत्वा न चानुतपति पश्चात् । न च क्षमितः प्रसीदति अपराधिनां (उपरि ) द्वयोरपि ॥ ३ ॥ ४ त्रिविधं भवति निमित्तं अतीतप्रत्युत्पन्नानागतमेव । तेन बिना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु ॥ ४ ॥
भाष्यं [१५...]
For Parts Only
~ 1419~
ibrary org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः