SearchBrowseAboutContactDonate
Page Preview
Page 1410
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||२४९-२५३|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक [२४९ -२५३] बारसेत्यादि सूत्रपञ्चकम् । द्वादशैव न तु न्यूनान्यधिकानि वा 'तुः' पूरणे 'वाणि' संवत्सरान् संलेखन-द्रव्यतः शरीरस्य भावतः कपायाणां कृशताऽऽपादनं संलेखा, संलेखनेति योऽर्थः, 'उक्कोसिय'त्ति उत्कृष्टा सर्वगुर्वी भयेत्, 'संवच्छर'ति संवत्सरं-वर्ष मध्यमैव मध्यमिका, षण्मासान् 'चः' पुनरर्थे भिन्नक्रमस्ततो जघन्यैव जपन्थिका पुनः पठन्ति च-'उकोसिया' इत्यत्र 'उकोसतो'त्ति, अन्यत्र तु 'मज्झिमउत्ति जद्दण्णतो'त्ति । इत्थं संलेखनायाखैविध्ये उत्कृष्टायाः क्रमयोगमाह-'प्रथम' आये 'वर्षचतुष्के' संवत्सरचतुष्टये वर्त्तनं वृत्तिनिर्वहणमित्यर्थः प्रस्तावात्क्षी-४ रादिविकृतिस्तस्या निर्ग्रहणम्-आचामाम्लस्य निर्विकृतिकस्य वा तपसः करणेन परित्यागो वृत्तिनिर्ग्रहणमनु (णं तत्) कुर्यात् , पठ्यते च–'विगईनिज्जूहणं करे ति स्पष्टम् , इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकृत्-'अन्ने। ४ चत्वारि बरिसे विचित्तं तवं काउं आयंबिलेण पारेइ निविएण वा पारेइ"त्ति, केवलमनेन नियुक्तिकृता च द्वितीये। वर्षचतुष्टये एतदुक्तम् , अत्र च सूत्रे प्रथम दृश्यत इत्युभयथापि करणे दोषाभावमनुमिमीमहे, तयोरस्य च प्रमाणभूतत्वात् , द्वितीय वर्षचतुष्के 'विचित्रं तु' इति विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं तपश्चरेत् , अत्र च पारण के सम्प्र-18 दाय:--"उग्गम विसुद्धं सर्व कप्पणिज पारेति"त्ति । एकेन-चतुर्थलक्षणेन तपसाऽन्तर–व्यवधानं यस्मिंस्तदेकान्तरम् 'आयामम्' आचाम्लं 'कटु'त्ति कृत्वा संवत्सरो द्वौ, 'ततः तदनन्तरं 'संवत्ससर्द्ध' मासपद 'तुः' पूरणे 'न' १ अन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वाऽऽचाम्लेन निर्विकृतिकेन वा पारयति २ जगमविशुद्धं सर्व कल्पनीयं पारयति दीप अनुक्रम [१७१४-१७१८] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1409~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy