________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] / गाथा ||२४८|| नियुक्ति: [५५६...], भाष्यं [१५...]
(४३)
प्रत सूत्रांक [२४८]
उत्तराध्य.
तओ याहणि वासाणि, सामन्नमणुपालिया। इमेण कमजोगेणं, अप्पाणं संलिहे मुणी ॥ २४८ ॥ जीवाजीव
'ततः' तदनन्तरं 'बहूनि' अनेकानि वर्षाणि 'श्रामण्यं' श्रमणभावम् 'अनुपाल्य' आसेव्य 'अनेन' अनन्तरमेव शिशि बृहद्वृत्तिः
वक्ष्यमाणेन क्रमः-परिपाटी तेन योगः-तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेनात्मानं 'संलिखेत्' द्रव्यतो भाव1.७०५॥ तश्च कृशीकुर्यान्मुनिः, इह च बहूनि वर्षाणि श्रामण्यमनुपाल्येत्यभिदधता न प्रत्रज्याप्रतिपत्त्यनन्तरमेवैतद्विधिरि
त्युपदर्शितम् , उक्तं हि-“परिपालितो य दीहो परियाओ वायणा तहा दिण्णा । णिफाइया य सीसा सेयं में अप्पणो काउं॥१॥" इति सूत्रार्थः ॥ सम्प्रति यदुक्तम्-'अनेन क्रमयोगेन संलिखेदिति, तत्र कोऽसौ क्रमयोगः १ इति प्रश्नसम्भये संलेखमाभेदाभिधानपूर्वकं तमाह। बारसेव उ वासाई, संलेहकोसिया भवे | संवच्छर मज्झिमिया, छम्मासा य जहनिया ॥ २४९ ॥ पढमेम वासचउमि विगई (वित्ति) निज्जहणं करे । बिइए वासच उकमि, विचित्तं तु तव चरे ॥ २५० ॥ एगंतर
मायाम, कट्ट संवच्छरे दुधे । तओ संवच्छरऽद्धं तु, नाइविगिटुं तवं चरे ॥२५१॥ तओ संवच्छरद्धं तु, G|विगिटुं तु तवं चरे। परिमियं चेव आयाम, तमि संवच्छरे करे ॥ २५२॥ कोडीसहियमायाम, कटु संबकछरे| मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ॥२३॥
१ परिपालितश्च दीर्यः पर्यायो वाचना प तथा दत्ता । निष्पादिताच शिष्याः यो मे आत्मनः कर्तुम् ॥ १॥
दीप अनुक्रम [१७१३]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1408~