SearchBrowseAboutContactDonate
Page Preview
Page 1386
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||१०८-११६|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक [१०८ ११६] ठिई तेऊणं, अंतोमुहत्तं जहन्नयं ॥ ११३ ॥ असंखकालमुकोसा, अंतोमुहुरा जहन्नयं । कायठिई तेऊणं, तं ६ कार्य तु अमुचओ ॥ ११४ ॥ अर्णतकालमुक्कोस, अंतोमुहत्तं जहन्नयं । विजदमि सए काए, तेउजीवाण अ-1 तरं ॥ ११५ ।। एएसि बन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो।।११।। दुविहेत्यादिसूत्राणि नव प्रायः प्राग्वत्, नवरम् 'अङ्कारः' विगतधूमज्वालो दह्यमानेन्धनात्मकः 'मुर्मुरः' भस्ममिश्रामिकणरूपः 'अमिः' इहोक्तभेदातिरिक्तो बहिः 'अर्चिः' मूलप्रतिबद्धा ज्वलनशिखा, दीपशिखेत्यन्ये, 'ज्वाला' |छिन्नमूला ज्वलनशिखैवेति सूत्रनवकार्थः ॥ उक्तास्तेजोजीवाः, वायुजीवानाह| दुविहा वाउजीवा प, मुटुमा बायरा तहा । पज्जत्तमपजत्ता, एवमेव दहा पुणो ॥ ११७ ॥ पायरा जे उ| पजत्ता, पंचहा ते पकित्तिया। उपलियामंडलियाघणगुंजासुद्धयाया य ॥ ११८ ॥ संवगवाए य, णेगहा एवमाअओ। एगविहमणाणत्ता, सहमा तत्थ वियाहिया ॥ ११९॥ सुहमा सव्वलोगंमि, लोगदेसे । |य बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ॥ १२० ॥ संतई पप्पऽणाईया, अपज्जवसियावि य। ठिई पडच साईया, सपज्जवसियावि य ॥१२१ ॥ तिन्नेव सहस्साई, वासाणुकोसिया भवे। आउठिई वाऊणं, अंतोमुटुत्तं जहन्नयं ॥ १२२ ॥ असंखकालमुकोसा, अंतोमुहत्तं जहन्नयं । कायठिई वाऊणं, तं कायं तु अमुं KA4%ARAB5 दीप अनुक्रम [१५७२ -१५८० JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1385~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy