SearchBrowseAboutContactDonate
Page Preview
Page 1387
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||११७-१२४|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत उत्तराध्य- बृहद्वृत्तिः ॥६९४॥ जीवाजीव विभक्तिः सूत्रांक [११७ ३८ १२४] ACADAc cॐ चओ ॥ १२२ ।। अणतकालमुफोसं, अंतोमुहत्तं जहन्न । विजदंमि सए काए, वाउजीवाण अंतरं ॥१२३ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १२४ ॥ दुविहेत्यादि सूत्रनवकं प्राग्वत् । 'पञ्चधे' त्युपलक्षणम् , अत्रैवास्यानेकधेत्यभिधानात्, 'उकलियामंडलिया- घणगुंजासुद्धवाया य' वातशब्दस्य प्रत्येकमभिसम्बन्धादुत्तलिकावाता ये स्थित्वा स्थित्वा पुनर्वान्ति मण्डलिका- वाता-वातोलीरूपाः धनवाता-रत्नप्रभाद्यधोवर्त्तिनां धनोदधीनां विमानानां पाऽऽधारा हिमपटलकल्या बायको गुञ्जावाता-ये गुञ्जन्तो वान्ति शुद्धवाता-उत्कलिकायुक्तविशेषविकला मन्दानिलादयः, 'संवगवाए यति संवर्तकवाताच-ये बहिःस्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्तीति सूत्रनवकार्थः ॥ इत्थं तेजोवायुरूपांत्रसानभिधायोदारत्रसाभिधित्सयाऽऽह ओराला तसा जे उ, चउहा ते पकित्तिया । येइंदिय तेइंदिय, चउरो पंचिंदिया चेव ॥ १२५ ॥ उदाराखसाः 'ये तु' इति ये पुनः 'चतुर्धा' चतुष्प्रकारास्ते प्रकीर्तिताः, यथा चैषां चतुर्द्धात्वं तथाऽऽह-'बेईदिय'त्ति द्वे इन्द्रिये-स्पर्शनरसनाख्ये येषां तेऽमी द्वीन्द्रियाः, एतच निवृत्युपकरणाख्यं द्रव्येन्द्रियमभिप्रेत्योच्यते, भावेन्द्रियापेक्षयकेन्द्रियाणामपीन्द्रियपञ्चकस्यापि सम्भवात् , तथा च प्रज्ञापना-"देर्षिदियं पहुच एगिदिया जीवा १ द्रव्येन्द्रियं प्रतीत्य एकेन्द्रिया जीवा एकेन्द्रिया भावेन्द्रियं प्रतीत्य एकेन्द्रिया अपि जीवा द्वीन्द्रियास्त्रीन्द्रियाग्मतुरिन्द्रियाः पञ्चेन्द्रियाः 成中六十六十六六十六中本 दीप अनुक्रम [१५८१-१५८९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1386~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy