SearchBrowseAboutContactDonate
Page Preview
Page 1380
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] /गाथा ||८३-९१|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक ८3 -९१] तस्थ वियाहिया । मुहमा सबलोगंमि, लोगदेसे य बायरा ॥८६ ॥ संतई पप्पणाईया, अपजवसियावि या ठिई पडच साईया, सपज्जवसियावि य ॥ ८७ ॥ सत्सेव सहस्साई, वासाणुकोसिया भवे। आउठिई आऊणं, अंतोमुहुतं जहन्नयं ।। ८८॥ असंखकालमुकोसा, अंतोमुहृतं जहनयं । कायठिई आऊणं, तं कायं तु अमुंचओ ॥ ८९ ॥ अर्णतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजदमि सए काए, आउजीवाण अंतरं ॥९॥ एएसिं वन्नओ चेच, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्सओ ॥११॥ सूत्राष्टकं व्याख्यातप्रायमेव नवरं 'सुद्धोदकं' मेघमुक्तं समुद्रादिसम्बन्धि च जलम् 'ओसे'त्ति अवश्यायः शरदादिषु प्राभातिकसूक्ष्मवर्षः 'हरतनु' प्रातः सस्नेहपृथिव्युद्भवस्तृणाग्रजलविन्दुः 'महिका' गर्भमासेषु गर्भसूक्ष्मवर्षा 'हिम' प्रतीतमेव, सप्तैव सहस्राणि वर्षाणामुत्कृष्टिका भवेत्, काऽसौ ?-आयुःस्थितिः 'अपाम्' इत्यजीवानामिति सूत्राष्टहै कार्थः ॥ उक्ता अब्जीवाः, सम्प्रति वनस्पतिजीवानाह* दविहा वणस्सईजीवा, सहमा वापरा तहा । पज्जत्तमपजत्ता, एवमेष दुहा पुणो ।। ९२ ॥ वायरा जे उ* पज्जत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य ।। ९३ ॥ पत्तेयसरीरा उ, गहा ते दापकित्तिया । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा ।। ९४ ॥ वलय पव्वया कुहणा, जलकहा ओ-IX सही तिणा। हरियकाया उ बोद्धच्या, पत्तेया इति आहिया ।। १५ ।। साहारणसरीरा उ, गहा ते पकि CRXXXXXX-* दीप अनुक्रम [१५४७-१५५५] JABERatinintamational Hinatandinary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1379~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy