SearchBrowseAboutContactDonate
Page Preview
Page 1379
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] /गाथा ||७९-८२|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) जीवाजीव विभकि. बृहद्भुत्तिः प्रत सूत्रांक T७९ -८२] चैतत्तथाऽऽह-द्वाविंशतिसहस्राणि वर्षाणाम् 'उक्कोसिय'त्ति उत्कृष्टा भवेत् , काऽसौ ? इत्याह-आयुः-जीवितं तस्य उत्तराध्य. द स्थिति:-अवस्थानमायुःस्थितिः 'पृथिवीना'मिति पृथिवीजीवानामन्तर्मुहूते जपन्यिका, असङ्ख्यकालमुत्कृष्टा अन्तर्मुहूर्त जयन्यिका, काऽसी?-काय इति-पृथिवीकायस्तस्मिन् स्थितिः-ततोऽनुद्वत्तेनेनावस्थानं कायस्थितिः'पृथिवीना' पृथ्वीजीवानां 'तम्' इति पृथ्वीरूपं 'कार्य' निकायं 'तुः' अवधारणे भिन्नक्रमश्च ततः 'अमुचतो त्ति 'अमुञ्चतामेय' अत्यजताम् , इत्थं द्विविधाया अपि स्थिते यत्यदर्शनेन सादिसपर्यवसितत्वमेपा, सामर्थ्यकालस्य प्रक्रान्तत्वादन्तरकालमाहअनंतकालमुत्कृष्टमन्तर्मुहूर्त जघन्य 'विजमित्ति त्यक्ते 'खके' खकीये 'काये' निकाये पृथ्वीजीवानामन्तरं, किमुक्त भवति :-यत्पृथिवीकायादुद्वर्त्तनं या च पुनस्तत्रैवोत्पत्तिरनयोर्व्यवधानमिति सूत्रचतुष्टयार्थः । एतानेव भावत आह एएसिं पन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥८३॥ नवरं वर्णादीनां भावरूपत्वात्तेषां च संजयाभेदेनाभिधीयमानत्वादस्य भावाभिधायिता, उपलक्षणं चेह सहन इति, वर्णादितारतम्यस्य बहुतरभेदत्वेनासयभेदताया अपि सम्भवादिति सूत्रार्थः ॥ इत्थं पृथ्वीजीपानभिधाया४जीवानाहहै दुविहा आउजीवा उ, सुहुमा वायरा तहा । पज्जत्तमपजसा, एवमेव दुहा पुणो ॥ ८४ ॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया । सुद्धोदए य उस्से, हरयणु महिया हिमे ॥ ८५ ॥ एगविहमनाणसा, सुठुमा दीप अनुक्रम [१५४३ ॥६९०॥ -१५४६] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1378~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy