SearchBrowseAboutContactDonate
Page Preview
Page 1381
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||९२-१०५|| नियुक्ति: [५५६...], भाष्यं [१५...] (४३) उत्तराध्य. प्रत सूत्रांक ॥६९॥ ३६ [९२ -१०५] सिया । आलुए मूलए चेव, सिंगवेरे तहेव य ॥ ९६ ॥ हिरिली सिरिली सिस्सिरीली, जावई केयकंदली। पलंडुलसणकंदे य, कंदली य कुहध्वये ॥१७॥ लोहिणीहूयथीह य, तुहगा य तहेव य । कण्हे य वजकंदे य, 1 कंदे सूरणए तहा ।।९८॥ अस्सकन्नी य बोद्धब्या, सीहकन्नी तहेब य । मुसुंदी य हलिद्दा य, णेगहा एवमा विभक्ति यओ ॥ ९९॥ एगविहमणाणसा०॥१०॥ संतई पप्पडणाईआ०॥१०१॥ दस चेच सहस्साई, वासा-II णुक्कोसिया भवे । वणस्सईण आउंतु, अंतोमुहत्तं जहन्नयं ॥ १०२ ।। अणतकालमुक्कोसा, अंतोमुटुत्तं जहनयं । कायठिई पणगाणं, तं कार्य तु अमुचओ॥१०३ ॥ अणंतकालमुफोसा, अंतोमुहुत्तं जहन्नयं । विजदमि सए काए, पणगजीवाण अंतरं ॥१०४ ॥ एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाइं सहस्ससो ॥ १० ॥ सूत्राणि चतुर्दश, प्रायो व्याख्यातान्येव, नवरं साधारणम्-अनन्तजीयानामपि समानमेकं शरीर येषां तेऽमी| साधारणशरीराः, उपलक्षणं चैतदाहारानपानग्रहणयोरपि तेषां साधारणत्वात् , उक्तं हि-"साहारणमाहारो साहारणमाणपाणगणं च । साहारणजीवाणं साहरणलक्खणं एवं ॥१॥" 'पत्तेगा यत्ति 'प्रत्येकशरीराश्च' एकमेकं प्रति प्रत्येकम्-एकैकशो विभिन्नं शरीरमेषामिति प्रत्येकशरीराः, तेषा हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तम् दीप अनुक्रम [१५५६ -१५६९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1380 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy