SearchBrowseAboutContactDonate
Page Preview
Page 1373
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत [ ६७ ] दीप अनुक्रम [१५३१] उत्तराध्य. बृहद्वृत्तिः ॥६८७॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [ ३६ ], मूलं [ - ] / गाथा ||६७ ॥ निर्युक्तिः [५५६...], दवस्तुत्वं तदवस्तुत्वे चावस्तुनो जन्यत्वायोगात्तत्पूर्वस्यापि क्षणस्य एवं पूर्वपूर्वक्षणानामपि सौगतस्याभावरूपतैव प्राप्तेति पूर्वसन्तानमिच्छतो मुक्तेरपि भावरूपता बलादायाति, तथा सर्वथाऽऽत्मगुणोच्छित्तिरूपतायां निःश्रेयसस्वात्मनोऽप्यभावप्रसक्तिः, सर्वथा गुणाभावे हि गुणिनोऽप्यभाव एव, अशेषरूपाद्यभाव इव घटादेरिति सूक्ष्मधिया | भावनीयमिति सूत्रार्थः ॥ उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थे पुनः क्षेत्रं स्वरूपं च तेषामाहलोएगदेसे ते सब्बे, नाणदंसणसन्निया । संसारपारनिच्छिन्ना, सिद्धिं वरगई गया ॥ ६७ ॥ लोकैकदेशे पाठान्तरतो लोकाप्रदेशे वोक्तरूपे 'ते' इति सिद्धाः, अनेन 'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः' इत्यपास्तं भवति, सर्वगतत्वे खात्मनामेतद्भवेत्, तथात्वे च सर्वत्र सर्वदा वेदनादिप्रसङ्गः तथा 'सर्वेनिरवशेषा ज्ञानदर्शनसञ्ज्ञिताः संसारस्य पारः - पर्यन्तस्तं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येनातिक्रान्ताः सिद्धिं बरगतिं गताः इति प्राग्वत्, इह चायेन विशेषणेन मा भूत्केषाञ्चिज्ज्ञानसज्ञा परेषां दर्शनसब्जैव केवला, किन्तु अपि सर्वेषामिति, द्वितीयेन- "ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १ ॥” इति मते तेषामनिष्ठितार्थदोपप्रसङ्गेन पुनरावृत्तिरिति, तृतीयेन तु क्षीणकर्मत्वेन स्वव| शत्यादिविशेषणवत्त्वेऽप्येषा स्वयशस्यानभिसन्धिः कृतकृतत्यस्य च यथास्वभावेनास्योपयोग इष्टः, 'तथागतिः स्यात्खभावेनेति वचनादुत्पत्तिसमये सत्क्रियत्वमप्यस्तीति ख्याप्यते, इदं च सुत्रं यत्र दृश्यते तत्रेत्थं नेयं, प्रत्यन्तरेषु च न vaनि दीपरत्नसागरेण संकलित गाथा क्रमांकने मुद्रणदोषात् अत्र ||६६ || क्रमांक न दृश्यते For Parts at Le Only भाष्यं [१५...] ~1372~ जीवाजीव विभक्ति ० ३६ ॥ ६८७॥ आगमसूत्र [ ४३], मूलसूत्र [४] “उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः www.ncbrary.org
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy