________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्तिः) अध्ययनं [३६], मूलं [-1 / गाथा ||६३|| नियुक्ति: [५५६...], भाष्यं [१५...]
(४३)
जीवाजीव
उत्तराध्य बृहद्वृत्तिः ॥६८६॥
३६
प्रत सुत्रांक [६३]
पर्यन्तयर्तिनि 'तु' विशेषणे इदमपि प्राग्भावप्रज्ञापनीयनयापेक्षयेति विशेषयति, 'त्रिभागहीना'त्रिभागोना 'ततथे ति ततः पुनश्चरमभवोत्सेधात्सिद्धानां यत्तदोर्नित्याभिसम्बन्धात्तेषामवगाहन्तेऽस्यामिति अवगाहना-स्वप्रदेशसन्निचितिः, निश्चयाभिप्रायेण सर्वस्य स्वनिष्ठत्वात्, इयं च शरीरविवरापूरणत एतावतीत्यवगन्तव्यम्, उक्तं हि-"देहतिभागो झुसिरं तत्पूरणतो तिभागहीण"त्ति, इति सूत्रार्थः ॥ एतानेक कालतः प्ररूपयितुमाह____एगत्तेण साइया, अपज्जवसियावि य । पुत्तेण अणाइया, अपजवसियाधि य ॥ ६४ ॥
'एकत्येन' असहायत्वेन विवक्षिताः सादिका अपर्यवसिता अपि च, यत्र हि काले ते सिध्यन्ति स तेषामादिरस्ति । न तु कदाचिन्मुक्तेर्भस्वन्तीति न पर्यवसानसम्भवः 'पृथक्त्वेन' महत्त्वेन बहुवेन सामस्त्यापेक्षयेतियावत्, किमित्याहअनादिका अपर्यवसिता अपि च, न हि कदाचिते नाभूवन् न भविष्यन्ति चेति सूत्रार्थः ॥ सम्प्रत्येषामेवोपाघिनिरपेक्षं खरूपमाह
अरूविणो जीवघणा, नाणदंसणसन्निया । अउलं सुहसंपत्ता, ज्वमा जस्स नत्थि उ ॥ ३५॥ रूपिणः-उक्तन्यायेन रूपरसगधस्पर्शवन्तः तद्विपरीता अरूपिणस्तेषां रूपाद्यभावात् , उक्त यागमे-"से ण किण्हे ण नीले"इत्यादि, जीवाश्च ते सततोपयुक्ततया घनाश्च-शुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवधना गमक१ देहविभागः शुधिरं तत्पूरणात् त्रिभागहीनेति
दीप अनुक्रम [१५२७]
॥१८॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1370~