SearchBrowseAboutContactDonate
Page Preview
Page 1364
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] /गाथा ||४९-५०|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत सूत्रांक [४९-५०] तगे' तथा 'सुरनारपसु हाँति चत्तारि तिरिएसु जाण पंचेव" इत्यादिरागमः, आह च-"मनुजगती सन्ति गुणा चतुर्दशेत्याद्यपि प्रमाणं स्यात् । पुंवत्स्त्रीणां सिद्धौ नापर्याप्तादिवद्वाधा ॥१॥" इति कृतं विस्तरेण । सम्प्रति दासिद्धानेवावगाहनातः क्षेत्रतश्चाह-उत्कृष्टा-सर्वमहती चासौ अवगाहन्तेऽस्यां जन्तब इत्यवगाहना च-शरीर-II मुत्कृष्टावगाहना पञ्चधनु शतप्रमाणा तस्यां सिद्धाः 'चः समुच्चये 'जहन्न मज्झिमाइ यत्ति अवगाहनायामिति प्रक्रमात्प्रत्येक योज्यते ततः 'जघन्यावगाहनायां' द्विहस्तमानशरीररूपायां सिद्धाः 'मध्यमावगाहनायां च' उक्तरूपोत्कृष्टजघन्यावगाहनान्तरालयर्त्तिन्यां सिद्धाः 'ऊर्द्ध'मित्यूलोके मेरुचूलिकादौ सिद्धाः, संभवति हि तत्रापि केपाश्चित्सिद्धप्रतिमावन्दनाद्यर्थमुपगतानां चारणश्रमणादीनां मुक्त्यवाप्तिः, 'अधश्च' अधोलोकेऽर्थादधोलौकिकग्रामरूपेऽपि सिद्धाः, 'तिरियं च'त्ति 'तिर्यग्लोके च' अर्द्धतृतीयद्वीपसमुद्ररूपे तत्रापि केचित् 'समुद्रे' जलधौ सिद्धाः ['जले च' नद्यादिसम्बन्धिनि सिद्धाः, भूभूधरावशेषास्पदोपलक्षणमेतत्, अर्द्धतृतीयद्वीपसमुद्रेपु हिन कचिन्मुक्त्यवाप्तिनिषेध इति सूत्रार्थः ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धिसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिद्ध्यन्ति ? इत्याशङ्कयाह| दस य नपुंसएमुं, वीसं इस्थियासु य । पुरिसेसु य अट्टसर्य, समएणेगेण सिझई ॥५२॥ चत्तारि य गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अहसयं, समएणेगेण सिजाई ॥५३ ॥ उक्कोसोगाहणाए उ, दीप अनुक्रम [१५१३-१५१४] JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: मूल-संपादने मुद्रण-अशुद्धित्वात् अत्र गाथाक्रम ||५१||... स्थाने ||५२||.... इति मुद्रितं ~ 1363~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy