SearchBrowseAboutContactDonate
Page Preview
Page 1363
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [४९ -५०] दीप अनुक्रम [१५१३ -१५१४] “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [ ३६ ], मूलं [ - ] / गाथा ||४९-५०|| निर्युक्तिः [५५६...], उत्तराध्य. बृहद्वृत्तिः ॥ ६८२ ॥ वाच्यं यतस्तयोः सम्बन्धाभावः किं भिन्नकर्मोदयरूपत्वेन पुरुषवत्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन वा १, न तावद्भिन्नकर्मोदयरूपत्वेन, भिन्नकर्मोदयरूपाणामपि पञ्चेन्द्रियजात्यादीनां देवगत्यादीनां च सदा सम्वन्धदर्शनात्, नापि पुरुषवत्स्त्रिया अपि स्त्रियां प्रवृत्तिदर्शनेन, इयं हि पुरुषाप्राप्ती खवेदोदयादपि संभवत्येव, उक्तञ्च - " सा खक* वेदात्तिर्यग्वदलाने मत्तकामिन्याः" इति अथ स्त्रीत्वस्य पल्यशतपृथक्त्वावस्थानाभिधानादेवमुच्यते, इदमपि न सुन्दरं, तत्र स्त्रीत्वानुबन्धस्य विवक्षितत्वात् संभवति हि ख्याकारविच्छिदेऽपि तत्कारणकर्मोदयाविच्छेदः, तदविच्छेदाच पुंस्त्वाद्यव्यवधानेन पुनः स्त्रीशरीरग्रहणमिति, किञ्च - "मणुयगईए चउदस गुणठाणाणि होति” तथा 'पंचिंदिएस गुणठाणाणि हुंति चउदस' तथा 'चउदस तसेसु गुणठाणाणि हुंति' तथा 'भवसिद्धिगा व सव्वठ्ठाणेसु होति " इत्यादि स्त्रीशब्दरहितमपि प्रवचनं स्त्रीनिर्वाणे प्रमाणमस्ति स्त्रीणामपि पुंवन्मनुष्यगत्यादिधर्मयोगात्, अथ सामान्यविषयत्वान्नेदं स्त्रीविशेषे प्रमाणम्, एवं सति पुरुषाणामपि विशेषरूपताऽस्ति न वा १, न तावन्नास्ति, मनुष्यगतिविशेषरूपत्वात्तेषाम्, अथास्ति विशेषरूपता, तथा सति तेष्वपि कथमेतत्प्रमाणं १, यथा च तेषु प्रमाणं तथा किं न खीष्वपीति १, अथ पुरुषेष्वेव तदर्थवदिति स्त्रीषु तस्याप्रवृत्तिः, एवं सति किं न विपर्ययकल्पनापि १, न चैवमपर्याप्तक मनुष्यादीनां देवनारकतिरक्षां च निर्वाणप्रसङ्गः तेषामेतद्वाक्याविषयत्वात्, एतदविषयत्वं चापवादविषयत्वात् उक्तं हि - " अपवादविषयं परिहृत्य उत्सर्गः प्रवर्त्तते” इति, अपवादश्च - "मिच्छादिट्ठी अपज्ज Education intemational Forest Use Only भाष्यं [१५...] ~1362~ जीवाजीव विभक्ति० ३६ ॥६८२॥ www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy