________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] /गाथा ||४९-५०|| नियुक्ति : [५५६...], भाष्यं [१५...]
(४३)
प्रत
सूत्रांक
[४९
-५०]
नारदादीनां मायादिप्रकर्षवत्त्वम् , अतो न तासां पुरुषेभ्योऽपकृष्यमाणत्वेन कारणावैकल्यस्य हेतोरसिद्धता, यदपि। निर्वाणस्थानाद्यप्रसिद्धत्वेनेत्युक्तं, तदप्यसाधकं, यतो न निर्वाणस्थानादिप्रसिद्धिः कारणापैकल्यस्य कारणं ब्यापक वा येन तन्निवृत्तौ तस्य निवृत्तिः, अथाऽऽथ यदि स्त्रीणां मुक्तिकारणापैकल्पमभविष्यत् मुक्तिरप्युदपत्स्यत, तथा च है तत्स्थानादिप्रसिद्धिरपीति, नैवं, तत्स्थानादिप्रसिद्धि प्रति मुक्तेरव्यभिचारित्वाभावात् , अन्यथा हि पुरुषाणामपि येषां मुक्तिस्थानाधप्रसिद्धिस्तेषां तदभावप्रसङ्गः, अर्थतत्साधकप्रमाणाभावेन प्रकृतहेतोरसिद्धता, तत्रापि तत्साधकप्रमाणस्य किं प्रत्यक्षस्थानुमानस्यागमस्य वा, तत्र यदि प्रत्यक्षस्य तदा किं खसम्बन्धिनः सर्वसम्बन्धिनो वा , खसम्बन्धिनोऽपि किं वाचं यद्यथोदितप्रत्युपेक्षणादिरूपं कारणावैकल्यं तद्विषयस्य यदिवाऽऽन्तरं यचारित्रादिपरिणामात्मकं तद्रोचरस्य १, न तावदाधस्य, खीयपि यथोदितप्रत्युपेक्षणादेरक्षणविधानस्वेक्षणात . अथ द्वितीयस्य तदा तदभावस्याग्दृशां पुरुषेष्वपि समानत्वात्तेषामपि कारणावैकल्यस्यासिद्धिप्रसङ्गः, सर्वसम्बन्धिनस्तु प्रत्यक्षस्यासर्वविदा सत्वेनासत्त्वेन (वा) क्वचिनिश्चेतुमशक्यत्वात् , तदभावेन प्रकृतहेतोरसिद्धतेत्यनुद्घोष्यमेव, अथानुमानस्य, तदप्यसत् , तदभावस्य पुरुषेष्वपि समानत्वात, न बर्वाग्दशां स्त्री पुरुषेषु वा तत्त्वतस्तदव्यभिचारि लिङ्गमस्ति येनानुमानं स्यात्, अथास्येव पुरुषेष्वनुमानं, तथाहि-यदुत्कर्षापकर्षाभ्यां यस्यापकर्पोत्कर्षों तस्यात्यन्तापकर्षे तदत्यन्तोकर्पवदृष्टं, यथाऽभ्रपटलापगमे सवितृप्रकाशः, रागाद्युत्कर्षांपकर्षाभ्यामपकर्षोत्कर्षवच चारित्रादि, न च रागाद्यपच
दीप अनुक्रम [१५१३-१५१४]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1359~