SearchBrowseAboutContactDonate
Page Preview
Page 1336
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||२१...|| नियुक्ति: [१४८...], भाष्यं [१-१५] (४३) *-* *- प्रत सूत्रांक [२-२१] *- - अथ जीवाजीवविभक्तिरितिनाम षट्त्रिंशत्तममध्ययनम् । व्याख्यातमनगारमार्गगतिनामकं पञ्चत्रिंशमध्ययनम् , अधुना पत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने हिंसापरिवर्जनादयो भिक्षुगुणा उक्ताः, ते च जीवाजीवखरूपपरिज्ञानत एवासेवितुं शक्यन्त इति तज्ज्ञापनार्थमिदमारभ्यते, अस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्र च भाष्यगाथा:-"तस्स अणुओगदारा चत्तारि उपक्कमे य निक्खेवे । अणुगम नएय तहा उवकमो छविहो तत्थ ॥१॥ नाम ठवणादविए खेत्ते काले तहेव ४ भावे य । एसो सत्थोवकमो बन्नेयवो जहकमसो॥२॥ अहवऽणुपुषीणामप्पमाणवत्तषया य बोद्धबा । अत्यहिगारे । तत्तो छठे य तहा समायारो ॥३॥ सचे जहकमेणं वन्नेऊणं इमो समोयारो। अणुपुछीए उ तहिं उकित्तणपुषी ओतरह ॥४॥ सा इह पुषाणुपुरी पच्छणुपुषी तहा अणणुपुबी । पुषणपुषी छत्तीसइयं इमं पच्छ पुण पढमे ॥५॥|| १ तस्य अनुयोगद्वाराणि चत्वारि उपक्रमश्च निक्षेपः । अनुगमो नयश्व तथा उपक्रमः षडिधस्तत्र ॥ १॥ नाम स्थापना द्रव्यं क्षेत्रं कालः | ४ तथैव भावश्च । एष शास्त्रीयोपक्रमो वर्णयितव्यो यथाक्रमम् ॥ २॥ अधया आनुपूर्वी नाम प्रमाण वक्तव्यता च बोद्धव्या । अर्थाधिकारश्च | दततः षष्ठश्च तथा समवतारः ॥ ३ ॥ सर्वान यथाक्रमं वर्णयित्वा अयं समवतारः (कार्यः) । तत्र आनुपूयो सत्कीर्तनानुपूामवतरति | PI॥४॥ से पूर्वानुपूर्जी पश्चानुपूर्वी तथा अनानुपूर्वी । पूर्वानुपूळ पत्रिंशत्तम इदं पाश्चानुपूर्त्या पुनः प्रथमम् ॥ ५॥ *-* दीप अनुक्रम [१४४५ *- * -१४६४] * मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययनं - ३६ "जीवाजीवविभक्ति" आरभ्यते ~ 1335~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy