SearchBrowseAboutContactDonate
Page Preview
Page 1337
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [२-२१] दीप अनुक्रम [१४४५-१४६४] उत्तराध्य. बृहद्वृतिः ७६६९॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा ||२१...|| निर्युक्ति: [५४८...], अध्ययनं [ ३६ ], जणुपुवीर व बगाएगुत्तराद सेढीए। छत्तीसगण्डगाए गुणिवा अन्नोन्नदुरवूणा ॥ ६ ॥ णामे छषिणामे तत्थवि नावे खजोक्स मियम्मि । जम्हा बहर भावे सङ्घसुयं खओषसमियंमि ॥ ७ ॥ ओयरति पमाणे पुण भावपमाणंमि तंपि तिविहं तु । गुणणयसंखषमाणं ओयरति गुणपमार्णमि ॥ ८ ॥ तत्थवि णाणे तहियंपि आगम लोउत्तरे अणंगे थे। कालियसुर व तत्तो अहवाची आगमतियंमि ॥ ९ ॥ अचअणंतरपारंपरे य उभयंमि तं समोयरई ण ण समोवरई समोवर उ संखपरिमाणे ॥ १० ॥ तत्यवि य कालिवयुए अक्खरपायाइएस जोवरइ । वित्तवय भोसण्णं ससमयवत्तच जोयरति ॥ ११ ॥ अत्यधिगारो इत्थं जीवाजीवेहिं होइ णायवो। एमेव समोयरई जं जत्थ समोवरह दारे ॥ १२ ॥ निक्खेवावसरो पुण अह अणुपतो व तत्थ निक्लेवे। णिक्खेवो णासोति य Education intimation १ अनानुपूर्व्या त्वेकायेकोतरायां श्रेण्याम् । षट्शिद्गच्छगतायां गुणिता अन्योन्यं द्विरूपोनाः ॥ ६ ॥ नाम्नि षडिधे नानि तत्रापि भावे | क्षायोपशमिके । यस्मात् वर्त्तते भावे सर्व श्रुतं क्षायोपशमिके ॥ ७ ॥ अवतरति प्रमाणे पुनर्भावप्रमाणे तदपि त्रिविधं तु । गुणनयसङ्ख्याप्रमाणानि अवतरति गुणप्रमाणे ॥ ८ ॥ तत्रापि ज्ञाने तत्रापि आगमे अवतरति लोकोत्तरे अनने च । कालिकभूते च तत्राथवापि आगमत्रिके ॥ ९ ॥ आत्मानन्तरपरम्परेषु चोभयस्मिन्नपि तत्समवतरति । न नयेषु समवतरति समवतरति तु संख्यापरिमाणे ॥ १० ॥ तत्रापि च कालिकश्रुते अक्षरपादादिकेष्ववतरति । वक्तव्यतायां प्रायशः स्वसमयवक्तव्यतायामवतरति ॥ ११ ॥ अर्थाधिकारोऽत्र जीवाजीवाभ्यां भवति ज्ञातव्यः । एवमेव समवतरति यद्यत्र समवतरति द्वारे ॥ १२ ॥ निक्षेपावसरः पुनरवानुप्राप्ता तत्र निक्षेपे । निक्षेपो न्यास इति च भाष्यं [१-१५] For Fans Only ~1336~ जीवाजीव विभक्ति ० ३६ ||६६९॥ wrp मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy