SearchBrowseAboutContactDonate
Page Preview
Page 1335
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५], मूलं [-] / गाथा ||२-२१|| नियुक्ति: [१४८...] (४३) प्रत सूत्रांक [२-२१] उत्तराध्य. गिति तत्करणे बहुतरदोषसम्भवात् , तथा चागमः-"देहम्मि असंलिहिए सहसा धाऊहि खिज्जमाणाहिं । अनगारग जायइ अट्टज्झाणं सरीरिणो चरमकालंमि ॥१॥ कदा ?-'कालधर्मे' आयुःक्षयलक्षणे मृत्युखभावे 'उपस्थिते' प्रत्याबृहद्वृत्तिः अलारतिमार्गासन्नीभूते, तथा 'त्यक्त्वा' अपहाय 'माणुसं'ति मानुषीं-मनुष्यसम्बन्धिनीं 'बुन्दि' शरीरं 'प्रभुः' वीर्यान्तरायक्ष-18 ॥६६॥ यतो विशिष्टसामर्थ्यवान् 'दुक्खेत्ति 'दुःखैः' शारीरमानसैः 'विमुच्यते' विशेषेण त्यज्यते, तन्निवन्धनकर्मापग- ध्य. ३५ मत इति भावः । कीरशः सन् ? इत्याह-निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याथसहकाररहितः, इंरक्षः कुतः, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रयः' कर्माश्रवरहितो मिथ्या-12 स्वादितद्धत्वभावात् संप्राप्तः 'केवलज्ञानम्' उक्तरूपं 'शाश्वत' कदाचिदव्यवच्छेदात् 'परिनिर्वृतः' अखास्थ्यहेतुकर्माभावतः सर्वथा खस्थीभूत इति विंशतिसूत्रभावार्थः । इति' परिसमासो, प्रवीमीति पूर्ववत् । गतोऽनुगमो, नयाश्च प्राग्यत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायामनगारमार्गगतिनामकं पञ्चत्रिंशत्तममध्ययनं समाप्तम् ॥ ३५ ॥ इत्युत्तराध्ययनश्रुतस्कन्धे श्रीशान्त्याचार्यविहिता शिष्यहितानाम्नी अनगारमार्गगतिनामक पञ्चत्रिंशत्तमाध्ययनवृत्तिः ॥१६॥ दीप अनुक्रम [१४४५ -१४६४] १ देहेऽसंलिखिते सहसा धातुपु क्षीयमाणेषु । जायते आर्तध्यानं शरीरिणश्वरमसमये ॥ १ ॥ JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अत्र अध्ययन- ३५ परिसमाप्तं ~1334~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy