________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५],
मूलं [-] / गाथा ||२-२१|| नियुक्ति: [१४८...]
(४३)
प्रत सूत्रांक [२-२१]
उत्तराध्य. गिति तत्करणे बहुतरदोषसम्भवात् , तथा चागमः-"देहम्मि असंलिहिए सहसा धाऊहि खिज्जमाणाहिं । अनगारग
जायइ अट्टज्झाणं सरीरिणो चरमकालंमि ॥१॥ कदा ?-'कालधर्मे' आयुःक्षयलक्षणे मृत्युखभावे 'उपस्थिते' प्रत्याबृहद्वृत्तिः
अलारतिमार्गासन्नीभूते, तथा 'त्यक्त्वा' अपहाय 'माणुसं'ति मानुषीं-मनुष्यसम्बन्धिनीं 'बुन्दि' शरीरं 'प्रभुः' वीर्यान्तरायक्ष-18 ॥६६॥ यतो विशिष्टसामर्थ्यवान् 'दुक्खेत्ति 'दुःखैः' शारीरमानसैः 'विमुच्यते' विशेषेण त्यज्यते, तन्निवन्धनकर्मापग- ध्य. ३५
मत इति भावः । कीरशः सन् ? इत्याह-निर्ममः' अपगतममीकारः 'निरहङ्कारः' अहममुकजातीय इत्याथसहकाररहितः, इंरक्षः कुतः, यतो वीतरागः प्राग्वद् विगतरागद्वेषः, तथा 'अनाश्रयः' कर्माश्रवरहितो मिथ्या-12
स्वादितद्धत्वभावात् संप्राप्तः 'केवलज्ञानम्' उक्तरूपं 'शाश्वत' कदाचिदव्यवच्छेदात् 'परिनिर्वृतः' अखास्थ्यहेतुकर्माभावतः सर्वथा खस्थीभूत इति विंशतिसूत्रभावार्थः । इति' परिसमासो, प्रवीमीति पूर्ववत् । गतोऽनुगमो, नयाश्च प्राग्यत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायामनगारमार्गगतिनामकं पञ्चत्रिंशत्तममध्ययनं समाप्तम् ॥ ३५ ॥ इत्युत्तराध्ययनश्रुतस्कन्धे श्रीशान्त्याचार्यविहिता शिष्यहितानाम्नी अनगारमार्गगतिनामक पञ्चत्रिंशत्तमाध्ययनवृत्तिः ॥१६॥
दीप अनुक्रम [१४४५
-१४६४]
१ देहेऽसंलिखिते सहसा धातुपु क्षीयमाणेषु । जायते आर्तध्यानं शरीरिणश्वरमसमये ॥ १ ॥
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
अत्र अध्ययन- ३५ परिसमाप्तं
~1334~