SearchBrowseAboutContactDonate
Page Preview
Page 1333
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५], मूलं [-] / गाथा ||२-२१|| नियुक्ति: [५४८...] (४३) प्रत सूत्रांक [२-२१] मिक्षितव्यमित्युक्तं, तब दानश्राद्धादिवेश्मनि क्वचिदेकत्रैव स्वादत आह-समुदान' भैक्षं न त्वेकभिक्षामेष तथोक्छ- नगार मिव उच्छम्-अन्यान्यषेश्मतः खल्पं खल्पमामीलनात् , मधुकरवृत्त्या हि भ्रमत ईडगेष भवतीत्येवमुक्तम् , 'एषयेत्। वृषवृत्तिः तिमार्गागवेषयेत्, एतचोत्सूत्रमपि स्थादित्याह-सूत्रम्-आगमस्तदनतिक्रमेण यथासूत्रम्-आगमाभिहितोद्गमैपणाधषा॥३७॥ धात इत्युक्तं भवति, तत एव 'अनिन्दितं' शिष्टनिन्द्येन खपरप्रशंसादिहेतुनाऽनुत्पादितं जास्यादिजुगुप्सितजन- ध्य. २५ सम्बन्धि वा न भवति, तथा लाभधालाभश्च लाभालाभं तस्मिन् संतुष्टः-ओदनादेः प्रासाबप्राप्तौ च सन्तोषवान् न तु वाञ्छाविधुरितचित्त इति भावः, इह च लाभेऽपि वान्छोत्तरोत्तरवस्तुविषयत्वेन भावनीया, पिण्ड्यत इति पिण्डो-भिक्षा तस्य पातः-पतनं प्रक्रमात्पात्रेऽस्मिन्निति पिण्डपातं-भिक्षाटनं तत् 'चरेत्' आसेवेत 'मुनिः' इति तपस्वी, पाठान्तरतश्च पिण्डस्य पातः पिण्डपातस्तं गवेषयेत् , उभयत्र च वाक्यान्तरविषयत्वादपौनरुक्त्यम् । इत्थं ४च पिण्डमवाप्य यथा भुञ्जीत तथाऽऽह-'अलोलः' न सरसान्ने प्राप्ते लाम्पट्यवान्, न 'रसे' निग्धमधुरादौ 'गृद्धः' प्राप्ताव भिकासावान् , कथं चैवंविधः, यतः 'जिन्भादंतेत्ति प्राकृतत्वाद्दान्ता-वशीकृता जिह्वा-रसना येनासौ दाम्तजिह्वोऽत एव 'अमूर्छितः संनिधेरकरणेन तत्काले वाऽभिष्वङ्गाभावेन, उक्तं हि-"नो वामाओ हणुयातो दाहिणं, ॥६६७॥ दाहिणाओ वा वामं चालेइ" एवंविधश्च सन् 'न' नैव 'रसठ्ठाए'त्ति रसाथै सरसमिदमहमाखादयामीति धातुवि१न वामात् हनुनो दक्षिणं न दक्षिणाद्वा वामं चालयति दीप अनुक्रम [१४४५ -१४६४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1332~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy