________________
आगम
(४३)
प्रत
सूत्रांक
[२-२१]
दीप
अनुक्रम
[१४४५
-१४६४]
उत्तराध्य.
वृहद्वृत्तिः
॥६६६।।
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || २-२१||
अध्ययनं [३५],
Education intemational
ध्य. ३५
विसर्प - खल्पमपि बहु भवति, यत उक्तम्- "अण थोवं वण थोवं जग्गी थोव" मित्यादि, सर्वतः सर्वासु दिक्षु धारेव धारा - जीवविनाशिका शक्तिरस्येति सर्वतोधारं सर्वदिगवस्थितजन्तूपघातकत्वात् उक्तं च- " पाईणं पडीणं बावी-" त्यादि, अत एव 'बहुप्राणविनाशनम्' अनेकजीवजीवितव्यपरोपकं 'नास्ति' न विद्यते 'ज्योतिःसमम्' अभितुल्यं शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शस्त्रं-प्रहरणमन्यदिति गम्यते तस्याविसर्पत्वादसर्वतो धारत्वादस्पजन्तूप घातक५) त्याचेति भायः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यस्मादेवं तस्मात् 'ज्योतिः' वैश्वानरं 'न दीपयेत्' न ज्वालयेत् अनेन ४ च पचनस्याग्निज्वलनाविनाभावित्वात्तत्परिहार एव समर्थितः इत्थं च विशेषप्रक्रमे च सामान्याभिधानं प्रसङ्गतः * शीतापनोदादिप्रयोजनेऽपि तदारम्भनिषेधार्थम्, आधाकर्मादिका वा विशुद्धकोटिरनेनैवार्थतः परिहार्योक्ता, तदप४ रिहारे व्यवश्यम्भावी पचनानुमत्यादिप्रसङ्ग इति । नन्वेवं जीववधनिमित्तत्वमेव पचनादेर्निषेधनिबन्धनं, तच नास्ति क्रयविक्रययोरिति युक्तमेवाभ्यां निर्वहण ( मेव ) मपि कस्यचिदाशङ्का स्यादतस्तदपनोदाय हिरण्यादिपरिग्रहपूर्वकत्था - त्तयोस्तन्निषेधपूर्वकं सूत्रत्रयेण तत्परिहारमाह-'हिरण्यं' कनकं 'जातरूपं' रूप्यं चकारो ऽनुक्ताशेषधनधान्यादिसमुचये 'मनसाऽपि' चित्तेनाप्यास्तां वाचा 'न प्रार्थयेत्' ममामुकं स्यादिति, अपेर्गम्यमानत्वात्प्रार्थयेदपि न, किं पुनः परिगृहीयात् ? कीदृशः सन् १-समे - प्रतिबन्धाभावतस्तुल्ये लेष्टुकाञ्चने- मृत्पिण्डखण्डकनके अस्येति समलेष्टुकाञ्चनः, १ ऋणं स्तोकं प्रणं स्तोकं अभिः स्तोकः कषायः स्तोकक्ष ।
For Fasten
निर्युक्ति: [५४८...]
~ 1330~
अनगारग
तिभा
॥६६६ ।।
www.brary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः