________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||४१-५५|| नियुक्ति: [५४५...]
(४३)
RSESS
प्रत
सूत्रांक
[४१
"पुढविकाइयाणं भंते ! कइलेसातो पन्नत्ताओ?, गोयमा ! चत्तारि लेसाओ, तंजहा-कण्हलेसा जाब तेउलेसा, |आउवणप्फइकाइयाणवि एवं चेव, तेउवाउबेइंदियतेइंदियचउरिंदियाण जहा नेरइयाणं पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! छलेसाओ कण्हा जाव सुक्कलेसा, मणुस्साणं पुच्छा, गोयमा ! छ एयाओ चेब, समुच्छिममणुस्साणं पुच्छा, गोयमा ! जहा नेरइयाणं ।" नन्येवं शुक्ललेश्याया अप्यन्तर्मुहूर्तमेव स्थितिः प्रासेत्याशङ्कयाह-वर्जयित्वा केवला शुद्धां लेश्यां शुक्ललेश्यामितियावत् । अस्थाश्च यावती स्थितिस्तामाह-'मुहुत्तद्धं तु'त्ति प्राग्वदन्तर्मुहूर्तमेव जघन्या उत्कृष्टा भवति पूर्वकोटी 'तुः' विशेषणे, स च जघन्यस्थित्यपेक्षयाऽस्या उक्तमेव विशेष द्योतयति, नवभिवषयूना ज्ञातव्या शुक्ललेश्यायाः स्थितिरिति प्रक्रमः, इह च यद्यपि कश्चित्पूर्वकोट्यायुरष्टवार्षिक एवं व्रतपरिणाममामोति. तथाऽपि नैताबद्वयास्थस्य वर्षपर्यायादक शुक्ललेश्यायाः सम्भव इति नवभिन्यूना पूर्वकोटिरुच्यते । 'एसा'सूत्रं
स्पष्टमेव । प्रतिज्ञातानुरूपमाह-दशवर्षसहस्राणि कृष्णायाः स्थितिर्जघन्यका भवति, भवनपतिव्यन्तरेषु चाखाः सम्भव*स्तेषामेव जघन्यतोऽप्येतावस्थितिकत्वात् , उक्तं च-"दस भवणवणयराणं वाससहस्सा ठिई जहन्नेणं"ति, 'पलिय-3 मसंखेज्जइमो'त्ति पल्योपमासखषेयतमः प्रस्तावाद् भाग उत्कृष्टा भवति कृष्णायाः स्थितिरिति प्रक्रम, एवंविधविमध्यमायुषामेव भवनपतिष्यन्तराणामियं द्रष्टव्या । सम्प्रति नीलायाः स्थितिमाह-या कृष्णायाः स्थितिः 'खलुः' १ दश वर्षसहस्राणि भवनपतीनां वनचराणां स्थितिर्जधन्येन
SSCRACKERA)
-५५]]
%
%
दीप अनुक्रम [१४२३
-१४३७]]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1317~