________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||४१-५५|| नियुक्ति: [५४५...]
(४३)
उत्तराध्य.
प्रत
वृहदृत्तिः
सूत्रांक
॥६५९॥
[४१
-५५]
जघन्या वालुकाप्रभायामेतावस्थितिकानामेव, उत्कृष्टा च धूमप्रभायामुपरितनप्रस्तदनारकाणा, तत्रापि येषामेता-18/ लेश्याध्यबती स्थितिरिति मन्तव्या, इहोत्तरत्र च पाठान्तरं दृश्यते, तत्र च जघन्यस्थितिः समयाधिकत्यमुक्तं तच न वुध्यता
इति न तयाख्या, दशोदधयः पल्योमाससयेयभागो जघन्यिका भवति प्रक्रमात्स्थितिः कृष्णाया इति सम्बन्धः ४ अस्याश्च धूमप्रभायामेतावत्स्थितिकेष्वेव नारकेषु सम्भवः, त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा भवति कृष्णायाः, स्थितिहै रितीहापि प्रक्रमः, इयं च महातमःप्रभायां, तत्रैवैतावत्प्रमाणस्यायुषः सम्भवात् , इह च नारकाणामुत्तरत्र च४
देवानां द्रव्यलेश्यास्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्त्तमानतयाऽन्यथाऽपि स्थितेः सम्भवात् , उक्तं हि-1 "देवाण नारयाण य दबलेसा भवंति एयाओ । भावपरावत्तीए सुरणेरइयाण छलेसा ॥१॥"पूर्वोक्तं निगमयन्नुत्तरं च ग्रन्थं प्रस्तावयन्निदमाह-'एषा' अनन्तरोक्ता निरये भवा नैरविकास्तेषां सम्बन्धिनीनां लेश्यानां स्थितिः' अवस्थितिः 'तुः पूरणे 'वर्णिता' आण्याता भवति, 'तेण'ति सूत्रत्वात्ततः 'परम्' इत्यग्रतो वक्ष्यामि प्रक्रमालेश्यानां स्थिति तियग्मनुष्याणां तथा देवानाम् ॥ यथाप्रतिज्ञातमेवाह-'अंतोमुहुत्तमद्धं'त्ति 'अन्तर्मुहूर्ताद्धाम्' अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कतराऽसौ ? इत्याह-'यस्मिन् इति पृथिवीकायादौ संमूर्छिममनुष्यादौ च याः | कृष्णायाः'तुः' पूरणे तिरश्चां मनुष्याणां मध्ये संभवन्ति तासाम् , एता हि कचित्काश्चित्संभवन्ति, यत आगम:
१ देवानां नैरयिकाणां च द्रव्यलेश्या भवन्ति एताः । भावपरावृत्तौ सुरनैरयिकयोः षङ्क लेश्याः ॥ १ ॥
1525
दीप अनुक्रम [१४२३-१४३७]
|HE५९॥
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1316~