________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||४||
नियुक्ति: [६४...]
(४३)
**
प्रत
सूत्रांक
||४१||
यथा-भगवन् । प्रमादाचरितमिदं मम क्षमितव्यं, न पुनरित्यमाचरिष्यामीति सूत्रार्थः ॥४१॥ साम्प्रतं यथा निर|पवादतयाऽऽचार्यकोप एव न स्यात् तथाऽऽहधम्मज्जियं च ववहारं, बुद्धेहाऽऽयरियं सया । तमायरंतो ववहारं, गरहं नाभिगच्छइ ॥४२॥ (सूत्रम्)
व्याख्या-धर्मेण-क्षान्त्यादिरूपेणार्जितम्-उपार्जितं धर्मार्जितं, न हि क्षान्त्यादिधर्मविरहित इमं प्राप्नोतीति,'चः' पूरणे, विविधं विधिवद्वाऽवहरणमनेकार्थत्वादाचरणं व्यवहारस्तं-यतिकर्तव्यतारूपं, 'बुद्धैः' अवगततत्त्वैः आचरितं, 'सदा सर्वकालं, 'त'मिति सदावस्थिततया प्रतीतमेव 'आचरन्' व्यवहरन्, यद्वा-यत्तदोर्नित्याभिसम्बन्धात् सुव्यत्ययाच धर्मार्जितो बुद्धराचरितश्च यो व्यवहारस्तमाचरन् कुर्वन् , विशेषेणापहरति पापकर्मेति व्यवहारस्तं, व्यवहारविशे
षणमेतत् , एवं च किमित्याह-'गर्हाम्' अविनीतोऽयमित्येवंविधां निन्दां 'नाभिगच्छति न प्राप्नोति, यतिरिति गम्यते। दायद्वा-आचार्यविनयमनेनाह, तत्र धर्मादनपेतो धयों-न धर्मातिक्रान्तः, 'जियं च ववहार'ति प्राकृतत्वाचस्य भिन्न
क्रमवाजीतव्यवहारश्च, अनेन चागमादिव्यवहारव्यवच्छेदमाह, अत एव 'बुद्धः' आचाराचरितः सदा-सर्वकालं त्रिकालविषयत्वात् जीतन्यवहारस्य, य एवंविधो व्यवहारस्तं व्यवहारं-प्रमादात् स्खलितादी प्रायश्चित्तदानरूपमाच-18 रन् 'गही' दण्डरुचिरयं निघृणो वेत्येवंरूपां जुगुप्सां नाभिगच्छति, आचार्य इति शेषः, न चायं निजक उपकारी
दीप अनुक्रम [४१]
*
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~130~