________________
आगम
(४३)
प्रत
सूत्रांक
॥४१॥
दीप
अनुक्रम
[४१]
उत्तराध्य.
बृहद्वृत्तिः
॥ ६३ ॥
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [-] / गाथा ||४१||
अध्ययनं [१],
आयरियं कुवियं नच्चा, पत्तिएणं पसायए । विज्झविजा पंजलिउडे, वएजा न पुणोत्ति य॥। ४१॥ (सूत्रम्)
व्याख्या - ' आचार्यम्' उक्तखरूपम्, उपलक्षणत्वादुपाध्यायादिकमपि 'कुपितम्' इति सकोपमनुशासनोदासीनताभिः, -' पुरिसजाएत्रि तहा विणीयविणयम्मि णत्थि अभियोगो । सेसंमि उ अभिओगो जणवयजाए जहा आसे ॥ १ ॥ इत्यागमात् कृतवहिष्कोपं वा दृष्यप्रदानादिना 'ज्ञात्वा' अवगम्य 'पत्तिएण 'ति आर्षत्वात् प्रतीतिः प्रयोजनमस्येति प्रातीतिकं-शपधादि, अपिशब्दस्य चेह लुप्तनिर्दिष्टत्वात् तेनापि प्रसादयेत् इदमुक्तं भवति-गुरुकोपहेतुकम बोध्याशातनामुक्त्यभावादिकं विगणयन् यया तया गत्या तत्प्रसादनमेवोत्पादयेत् सर्वमपि वा प्रतीत्युत्पादकं वचः प्रातीतिकं तेन प्रसादयेत्, यद्वा 'पत्तिएणं'ति प्रीत्या साम्नैव, न भेददण्डाद्युपदर्शनेन एतदेवाह - 'विध्यापयेत्' कथञ्चिदुदीरितकोपानलानप्युपशमयेत्, प्रकर्षेण - अन्तः प्रीत्यात्मकेन कृतो विहितोऽञ्जलिः-उभयकरमीलनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच कृतशब्दस्य परनिपातः, प्रकृष्टं वा भावान्विततयाऽञ्जलिपुटमस्पेति प्राञ्जलिपुटः, इत्थं कायिकं मानसं च विध्यापनोपायमभिधाय वाचिकं वक्तुमाह-'वदेत्' श्रूयात् न पुनरिति, चशब्दो भिन्नक्रमः, वदेदित्यस्यानन्तरं द्रष्टव्यः, ततोऽयमर्थः- कथञ्चित् कृतकोपानपि गुरून् विध्यापयन् वदेत् १ पुरुषजातेऽपि तथा विनीतविनये नास्त्यभियोगः । शेषे त्वभियोगो जनपदजाते यथाऽवे ॥ १ ॥
For Fans Only
निर्युक्ति: [ ६४...]
~ 129~
अध्ययनम्
१
॥ ६३ ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः