SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||४२|| नियुक्ति: [६४...] (४३) अध्ययनम् उत्तराध्य. बृहद्वृत्तिः ॥ ४॥ प्रत सूत्रांक ||४२|| CBCHECASEASCAMECTS या मम विनेय इति न दण्डनीय इति ज्ञोपनार्थं च धर्म्यजीतविशेषणं, पठन्ति च-'तमायरंतो मेहावि'त्ति सुगममे- वेति सूत्रार्थः ॥४२॥ किंबहुना?मणोगयं वक्तगयं, जाणित्ताऽऽयरियस्स उ।तं परिगिज्झ वायाए, कम्मुणा उववायए॥४३॥(सूत्रम्)| व्याख्या-मनसि-चेतसि गत-स्थितं मनोगतं तथा वाक्य-वचनरचनात्मनि गतं वाक्यगतं, कृत्यमिति शेषः, वाक्यग्रहणं तु पदस्थापरिसमाप्ताभिधायित्वेन क्वचिदप्रयोजकत्वात् , 'ज्ञात्या' अवबुध्य 'आचार्यस्य' विनयाहस्य गुरोः, तुशब्दः कायगतकृत्यपरिग्रहार्थः, 'तत्' मनोगतादि 'परिगृह्य' अङ्गीकृत्य 'वाचा' वचसा इदमित्थं करोमीत्यात्मकेन 'कर्मणा' क्रियया तन्निर्वर्तनात्मिकया तदुपपादयेत्-विदधीत, पठन्ति च-मणोरुई पकरुई, जाणित्ताऽऽय-I& रियस्स उ'अत्र च मनसिरुचिः-अभिलापस्तामाचार्यस्य ज्ञात्वा-इदममीषां भगवतामभिमतमित्यवगम्य, वाक्ये रुचिःपर्यवसितकार्यवाञ्छा तां च, शेषं प्राग्वत् , अनेन सूक्ष्मो विनय उक्त इति सूत्रार्थः॥४३॥ स चैवं विनीतविनयतया यादृक् स्यात्तदाहवित्ते अचोइए निच्चं, खिप्पं हवइ सुचोयए । जहोवइटुं सुकडं, किच्चाई कुबई सया ॥४४॥ (सूत्रम् ___ व्याख्या-'वित्ते' इति विनीतविनयतयैव सकलगुणाश्रयतया प्रतीतः प्रसिद्ध इतियावत् , 'अचोइए'त्ति यथा हि दीप अनुक्रम [४२] ॥१४॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 131~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy