________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||१८-१९|| नियुक्ति: [५४५...]
(४३)
प्रत
सूत्राक
-१९
PERSOCOM
स्पर्शाद् 'अनन्तगुणः' अतिसुकुमारतया यथाक्रमं प्रशस्त लेश्यानां 'तिसृणामपि' उक्तरूपाणा स्पर्श इति प्रक्रमः, इह 8 च यदनेकदृष्टान्तोपादानं तन्नानादेशजविनेयानुग्रहार्थ, कचिद्धि किञ्चित्प्रतीतमिति, यद्वा निगदितोदाहरणेषु वर्णादितारतम्यसम्भवालेश्यानां स्वस्थानेऽपि वर्णादिवैचित्र्यज्ञापनार्थमिति सूत्रद्वयार्थः ॥ परिणामद्वारमाह- . | तिविहो व नवविहो वा सत्तावीसइविहिक्कसीओ वा । दुसओ तेयालो वा लेसाणं होइ परिणामो २० | त्रिविधो नवविधो वा 'सत्तावीसइविहेक्कसीओ वत्ति विधशब्दो वाशब्दश्चोभयत्र संवध्यते, ततश्च सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति अत्रापि विधशब्दस्य सम्बन्धात् त्रिचत्वारिंशद्भिशत विधो वा
लेश्यानां भवति परिणाम:-तत्तद्रूपगमनात्मकः, इह च 'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन 'भवविधः' यदेषामपि ४ जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना एवं पुनखिकगुणनया सप्तविंशतिविधत्व
मेकाशीतिविधत्वं त्रिचत्वारिंशद्विशतविधत्वं च भावनीयम् । आह-एवं तारतम्यचिन्तायां का सायानियमः, उच्यते, एवमेतत् , उपलक्षणं चैतत् , तथा च प्रज्ञापना-"कण्हलेसा णं भंते ! कतिविधपरिणाम परिणमति ? गोयमा ! तिविहं वा नवविहं वा सत्तावीसइविहं वा एकासीइविहं वावि तेयालदुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमति, एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ उक्तः परिणामः, सम्पति लक्षणमाह, तत्र चपंचासवप्पमत्तो तीहिं अगुत्तो छसू अविरओ य। तिवारंभपरिणओ खुद्दो साहस्सिओ नरो॥२१॥ निह
दीप अनुक्रम [१४००-१४०१]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1307~