SearchBrowseAboutContactDonate
Page Preview
Page 1309
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||२१-३२|| नियुक्ति: [५४५...] (४३) उत्तराध्य. सपरिणामो, निस्संसो अजिइंदिओ। एयजोगसमाउत्तो, कण्हलेसं तुपरिणमे ॥२शा इस्साअमरिसअतवो, कलेश्याध्यअविज माया अहीरिया । गेही पओसे य सडे, रसलोलुए सायगवेसए य ॥ २३ ॥ आरंभा अविरओ, बृहद्भुत्तिः खुद्दो साहस्सिओ नरो। एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥२४॥ के वंकसमायारे, नियडिल्ले अणु यनं. ३४ ॥६५५॥ ज्जुए। पलिउंचग ओवहिए, मिच्छदिट्ठी अणारिए ॥ २६ ॥ उष्फालगदुट्टवाई य, तेणे अविय मच्छरी ।। ४ एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥२६॥ नीआवित्ती अचवले, अमाई अकुऊहले । विणीयविणए दंते, जोगवं उवहाणवं ॥२७॥ पियधम्मे ढधम्मे, बजभीरू हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥ २८ ॥पयणुकोहमाणो य, मायालोभे य पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥ तहा य हापयणुवाई य, जवसंते जिइंदिए। एयजोगसमाउत्तो, पम्हलेसं तु परिणमे ॥ ३० ॥ अट्टरूपाणि वजित्ता.1x धम्मसुक्काणि साहए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ ३१॥ सरागे वीयरागे वा, उवसंते जिइंदिए । एपजोगसमाउत्तो, सुकलेसं तु परिणमे ॥३२॥ पञ्चाश्रवा-हिंसादयस्तैः प्रमत्तः-प्रमादवान् पञ्चाश्रवप्रमत्तः पाठान्तरतः पञ्चाश्रवप्रवृत्तो वाऽतनिभिः प्रस्ता- ॥६५५॥ वान्मनोवाकायः 'अगुप्तः' अनियन्त्रितो मनोगुप्त्यादिरहित इत्यर्थः, तथा 'पदसु' पृथ्वीकायादिषु 'अविरतः' अनिवत्तस्तदुपमर्दकत्वादेरिति गम्यते, अयं चातीबारम्भोऽपि स्वादत आह-तीत्रा-उत्कटाः खरूपतोऽध्ववसायतो CARRORAT दीप अनुक्रम [१४०३-१४१४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1308~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy