SearchBrowseAboutContactDonate
Page Preview
Page 1307
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-]/गाथा ||१६-१७|| नियुक्ति: [१४५...] (४३) 4 प्रत सूत्रांक -१७ उत्तराध्य. ४ अशुभाना, कोऽर्थः ?-कृष्णनीलकापोतानां, गन्ध इति प्रक्रमः, इह च लेश्यानामप्रशस्तत्वं गन्धस्याशुभत्वे हेतुरिति लेश्याध्य द तद्विशेषादनुक्तोऽप्यस्य विशेषोऽवगम्यत इति नोक्तः । यथा सुरभिकुसुमानां-जातिकेतक्यादिसम्बन्धिनां सुगन्धबृहदृत्तिःपुष्पाणां गन्धः-परिमलः सुरभिकुसुमगन्धः, तथा गन्धाश्च-कोष्टपुटपाकनिष्पना वासाश्च-इतरे गन्धवासाः, इह जयनं. ३४ ॥५४॥3|चैतदङ्गान्येयोपचारादेवमुक्तानि, तेषां, पाठान्तरतश्च गन्धानां च, 'पिष्यमाणानां' संचूर्ण्यमानानां यथा गन्ध इति प्रक्रमः, तथा चातिप्रबलतरोऽसौ प्रादुर्भवतीत्येवमभिधानम्, 'अतोऽपि' एतत्प्रकारादपि गन्धाद् अनन्तगुणः अतिशयसुगन्धितया प्रशस्तलेश्यानां 'तिसृणामपि' तेजसीपद्मशुक्लानां गन्ध इति प्रक्रमः, इहापि प्रशस्तत्व विशेषाद्गन्धविशेषोऽनुमीयत इति नोक्त इति सूत्रद्वयार्थः ॥ सम्प्रति स्पर्शमाहजह करगयस्स फासो गोजिराभाए व सागपत्ताणं । इत्तोवि अर्णतगुणो लेसाणं अप्पसस्थाणं ॥१८॥ जह बूरस्सवि फासो नवणीयस्स व सिरीसकुसुमाणं । इत्तोवि अर्णतगुणो पसत्थलेसाण तिण्डंपि ॥१९॥ यथा 'करगयस्स'त्ति ककचस्य करपत्रस्य स्पर्शी गोर्जिह्वा गोजिहा तस्था वा यथा या शाको-वृक्षविशेषस्तत्पत्राणां स्पर्श इति प्रक्रमः, 'अतोऽपि एतत्प्रकारादपि स्पर्शादनन्तगुणः अत्यतिशायितया यथाक्रमं लेश्यानामप्रशस्तानामाद्यानां तिसृणां प्रक्रमात्स्पीतिकर्कश इति हृदयम् । यथा 'बूरस्य वा' प्रतीतस्य स्पर्शः 'नवनीत ॥६५॥ म्रक्षणस्य, यथा वा शिरीपो-वृक्षविशेषस्तत्कुसुमानामुभयत्र यथा स्पर्श इति प्रक्रमः, 'अतोऽपि' एतत्प्रकारादपि दीप अनुक्रम [१३९८-१३९९] JABERatinintamational मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1306~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy