________________
आगम
(४३)
प्रत
सूत्रांक
[१९
-२३]
दीप
अनुक्रम
[१३७६
-१३८०]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [-] / गाथा ||१९-२३||
अध्ययनं [ ३३ ],
उदहीसरिनामाणं, तीसई कोडिकोडीओ । उकोसिया होई ठिई, अंतमुतं जहनिया ॥ १९ ॥ आवरणजाण दुण्हंपि, वेयणिले तहेव य अंतराए य कम्मंमि, ठिई एसा वियाहिया ॥ २० ॥ उयहीसरिसनामाणं, सत्तरि कोडिकोडिओ। मोहणिजस्स उक्कोसा, अंतमुद्दत्तं जहनिया ॥ २१ ॥ तित्तीससागरोवमा, उक्कोसेणं वियाहिया । ठिई उ आउकम्मस्स, अंतमुहुत्तं जहनिया || २२ || उदहीसरिसनामाणं, बीसई कोडिकोडिओ। नामगोआण उकोसा, अंतमुद्दत्तं जहनिया ॥ २३ ॥
Education infamational
उदधिः- समुद्रस्तेन सदृक्- सदृशं नाम - अभिधानमेषामुदधिसदृग्नामानि - सागरोपमाणि तेषां त्रिंशत्कोटीकोख्यः 'उक्कोसिय'त्ति उत्कृष्टा भवति 'स्थितिः' अवस्थानं, तथा मुहूर्त्तस्यान्तरं अन्तर्मुहूर्त्त मुहूर्त्तमपि न्यूनमित्यर्थः, जघन्यैव जघन्यका प्रक्रमात्स्थितिः । केषामित्याह- 'आवरणीययोः' अन्यत्रैतव्यपदेशा श्रवणाज्ज्ञानदर्शनविषययोः, ततो ज्ञानावरणीयदर्शनावरणीयोर्द्वयोरपि, वेदनीये तथैव च अन्तराये च कर्मणि स्थितिरेवं व्याख्याता, इह च षष्ठीप्रक्रमेऽपि | वेदनीय इत्यादी सप्तम्यभिधानमनयोरर्थस्य तत्त्वतोऽभिन्नत्यात्, उक्तं हि "राजा भर्त्ता मनुष्यस्य, तेन राज्ञः स उच्यते । वृक्षस्तिष्ठति शाखासु ता वा तत्रेति तस्य ताः ॥ १ ॥” तथा इति वेदनीयस्यापि जघन्यस्थितिरन्तर्मुहूर्त्तमानैव सूत्रकारेगोक्ता, अन्ये तु 'जघन्या (अपरा) द्वादशमुहूर्ता वेदनीयस्येति (तत्त्वा. अ.सू. १९) द्वादशमुहूर्त्तमानामेवैतामिच्छन्ति, तदभिप्रायं न विद्मः । उदधिसदृशनानां सप्ततिकोटी कोट्यो मोहनी स्योत्कृष्टा अन्तर्मुहूर्त्त जघन्यका । त्रयस्त्रिंशत्सागरो
निर्युक्तिः [५३२...]
Forest Use Only
~1291~
www.ncbrayo
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः