________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३३], मूलं [-]/गाथा ||१९-२३|| नियुक्ति: [१३२...]
(४३)
प्रत सूत्रांक
-२३]]
उत्तराध्यापमाणि आर्षत्वाच सुपो लुक, उत्कृष्टेन व्याख्याता स्थितिः 'तुः' पूरणे आयुःकर्मणोऽन्तर्मुहूर्त जघन्यका । उदधिस- कर्मप्रकृ
दशनाम्नां विंशतिकोटीकोव्यो नामगोत्रयोरुत्कृष्टा अष्ट मुहूर्ता जघन्यका इति सूत्रपञ्चकार्थः । इत्यमुत्कृष्टा जघन्या च|| बृहद्वत्तिः
त्यध्य ३३ स्थितिमूलप्रकृतिविषया सूत्रकारेणाभिहिता, विनेयानुग्रहार्थ तूत्तरप्रकृतिविषया प्रदयते-तत्रोत्कृष्टा स्त्रीवेदसातये॥४७॥ दनीयमनुजगत्यानुपूर्वीणां चतसृणामुत्तरप्रकृतीनां पञ्चदश सागरोपमकोटीकोट्यः, कषायषोडशकस्य चत्वारिंशन्नपुं
सकारतिशोकमयजुगुप्सानां पञ्चानां विंशतिः, पुंवेदेहास्यरंतिदेवगैत्यानुपूर्वीद्वयाद्यसंहननसंस्थानप्रशस्तविहायोगति-12 स्थिरशुभसुभगसुखरादेययशःकीयुञ्चैर्गोत्राणों पञ्चदशानां दश न्यग्रोधसंस्थानद्वितीयसंहननयोर्द्वादश सातिसंस्थाननाराचसंहननयोश्चतुर्दश कुजार्द्धनाराचयोः पोडश वामनसंस्थानकीलिकासंहननद्वित्रिचतुरिन्द्रियजातिसूक्ष्मापर्यासकसाधारणानामष्टानामष्टादश तिर्यग्मनुष्यायुषोः पल्योपमत्रयं, अवशिष्टानां तु मूलप्रकृतिवदुत्कृष्टा स्थितिः, जघन्या तु निद्रापश्चकासातावेदनीयानां पण्णां सागरोपमससभागास्त्रयः पल्योपमासङ्खयेयभागन्यूनाः सातस्य तु द्वादश मुहूत्तोंः। मिथ्यात्वस्य पल्योपमासमवेयभागोनं सागरोपमं आद्यकपायद्वादशकस्य चत्वारः सागरोपमसप्तभागास्तावतैव न्यूनाः, ६ कोधस्य संज्वलनस्य मासद्वयं मानस्य मासो मासा मायायाः पुंवेदस्याष्टौ वर्षाणि शेषनोकायमनुष्यतिर्यग्गतिजोति-IMIn४७॥ दिपञ्चकौदारिकशरीस्तदङ्गोपाङ्गतैजसकर्मिणसंस्थानषट्कसंहननषट्कवर्णचतुष्कँतिर्यग्मनुष्यानुपूर्व्यगुरुलधूपघातपरापोतो.|
छाँसातपोधोतप्रशस्ताप्रशस्तविहायोगैतियतःकीर्तिवर्जत्रसादिवितिनिर्माणनीचर्गोत्राणां पट्पष्टयुत्तरप्रकृतीनां सा
दीप अनुक्रम [१३७६-१३८०]
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1292~