SearchBrowseAboutContactDonate
Page Preview
Page 1282
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३३], मूलं [-]/ गाथा ||४-१५|| नियुक्ति: [५३२...] (४३) प्रत सूत्रांक [४-१५] SEARCAS KACCX पथला निहानिहाय पयलपयला य । तत्तो घ थीणगिद्धी पंचमा होइ नायब्वा ॥५॥ चक्खमचक्खओ-II हिस्स दसणे केवले य आवरणे । एवं तु नवविगप्पं नायब्वं दसणावरणं ॥६॥ वेयणियपि हु(य) दुविहं सायमसायं च आहियं । सायस्स उ बहू भेया, एमेवासायस्सवि ॥ ७ ॥ मोहणियंपि य दुविहं, दसणे चरणे तहा। दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥ संमत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ तिन्नि पयडीओ, मोहणिजस्स दसणे ॥९॥ चरित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायमोहणिज्जं च, नोकसायं तहेव य ॥१०॥ सोलसविहभेएणं, कम्मं तु कसायज । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥ ११ ॥ नेरइयतिरिक्खाऊ, मणुस्साउं तहेव य । देवाऊयं चउत्थं तु, आउकम्मं चउब्विहं ॥१२॥ नामकम्मं दुविहं, मुहममुहंच आहियं । सुहस्स उ बहू भेया, एमेव य असुहस्सवि ॥१३॥ गोयं कम्म ४ पदविह, उचं नीयं च आहियं । उच्च अट्टविहं होइ, एवं नीयपि आहियं ॥१४॥ दाणे लाभे य भोगे या |उवभोगे पीरिए तहा। पंचविहमन्तराय, समासेण वियाहियं ॥१५॥ हा णाणावरणेत्यादि सूत्राणि द्वादश, ज्ञानावरणं 'पञ्चविधं' पञ्चप्रकारं, तब कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवेहावरणस्य भेद इत्यभिप्रायेणावार्यस्य ज्ञानस्यैव भेदानाह-श्रुतमाभिनिवोधिकमवधिज्ञानं तृतीयं मनोजानं च केवलम् , एतत्खरूपं मोक्षमार्गाध्ययन एवोक्तम्। निद्राणं निद्रा, सा चेह सुखप्रतिबोधोच्यते, यदुक्तम्-"सुहपडिबोहोणिद्द"त्ति, १सुखप्रतिबोधो निद्रा दीप अनुक्रम [१३६१ -१३७२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1281~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy