SearchBrowseAboutContactDonate
Page Preview
Page 1277
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-]/ गाथा ||१११|| नियुक्ति: [५२६...] (४३) * प्रत सूत्रांक [१११] * उत्तराध्य. सर्वत्र सुव्यत्ययेन षष्ठी 'मुक्तः पृथगभूतः, यत् कीदगियाह-'यदू'दुःखं 'बाधते' पीडयति 'सततम्' अनवरतं 'जन्तं प्रमादस्थ प्राणिनम 'एन' प्रत्यक्षमनुभवोपदर्शनमेतत् , दीर्घाणि यानि स्थितितः प्रक्रमात्कमोणि तान्यामया इव-रोगा इव बृहद्वृत्तिः विविधवाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः अत एव 'प्रशस्तः' प्रशंसाहः, ततः किमिRAM त्याह-'तो' इति 'ततः दीर्घामयविप्रमोक्षाद् भवति' जायतेऽत्यन्तम्-अतिक्रान्तपर्यन्तं सुख-शर्म तदस्यास्तीत्यत्यन्त-18 सुखी तत एव च 'कृतार्थः कृतसकलकृत्य इति सूत्राथेंः ॥ सकलाध्ययनाथें निगमयितुमाह अणाइकालप्पभवस्स एसो, सब्वस्स दुक्खस्स पमुक्खमग्गो। वियाहिओ जं समुविच सत्ता, कमेण अचंतसुही भवंति ॥ १११ ॥ त्तिमि ॥ ॥पमायहाणं ॥ ३२॥ 'अनादिकालप्रभवस्ख' अनादिकालोत्पन्नस्य 'एषः' अनन्तरोक्तः सर्वस्य दुःखस्य 'प्रमोक्षमार्गः' प्रमोक्षोपायः, |पाठान्तरतश्च संसारचक्रस्य विमोक्षमार्गो, व्याख्यातः, यः कीदृशः? इत्याह-'य' दुःखप्रमोक्षमार्ग 'समुपेत्य' | सम्यक् प्रतिपय 'सत्त्वाः' प्राणिनः 'क्रमेण' उत्तरोत्तरगुणप्रतिपत्तिरूपेणात्यन्तसुखिनो भवन्तीति सूत्रार्थः ॥ इति ॥६३९॥ परिसमाप्ती, नवीमीति पूर्ववत् । अवसितोऽनुगमो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनटीकायां श्रीशान्त्याचार्यविर-17 |चितायां शिष्यहितायां प्रमादस्थानं नाम द्वात्रिंशमध्ययनं समाप्तमिति ॥ ३२ ॥ * * * दीप अनुक्रम [१३५७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अत्र अध्ययनं- ३२ परिसमाप्तं ~ 1276~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy